A 238-11 Dakṣiṇakālīviśeṣanityapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/11
Title: Dakṣiṇakālīviśeṣanityapūjā
Dimensions: 25 x 9.5 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6522
Remarks:



Reel No. A 238/11

Inventory No. 15835

Title Dakṣiṇakālῑviśeṣanityapūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 19r–36r,

Size 25.0 x 9.5 cm

Binding Hole(s)

Folios 49

Lines per Page 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. pa. and in

the lower right-hand margin under the word śrīḥ

Scribe

Illustrations:

Date of Copying

Place of Copying

King Pṛthvīnārāyaṇa Śāha / Pratāpasiṃha Śāha

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6522


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


śrī(kā)li(kā)yai (na)maḥ || ||


atha kālikāyā viśeṣapūjāpaddhatir likhyate || ||


kṛpāṇaṃ kapālaṃ varābhītimudrāṃ bhujāgrair dadhānāṃ vasānāṃ ca kāṣṭhāṃ


mahākālaraktāṃ mahāpānamattāṃ mahākālikām ambikāṃ tvām namāmaḥ 1


śrīmacchyāmāṅghriraktāmbujamadhuramadhusvādubhṛṅgāyamānas


tasyā dṛkprāntapātā mita paramakṛpāprāptanepālarājyaḥ


dāno drekātilubdhaḥ bhramarasama sadānekavidvatpraśastaḥ


pṛthvīnārāyaṇeśo jayati nṛpaśikhā ratnanīrājitāṅghriḥ 2


tadīyasūnur adbhutaḥ pratāpasiṃha bhūpatiḥ

] kumāra eva kālikā padātiraktamānasaḥ


sadāgamārthabhāvako dvitīyamanmatho rucā


viśiṣṭadhīramaṇḍalī sabhāsadātimaṇḍanaḥ 3


tannideśavaśavarttipaṇḍitair


dvitribhir vividhatantramārmikaiḥ


tanyate ‘bhimatadakṣakālikā-


pūjane vitatapaddhatiḥ śubhā 4 (fol. 1v1–2r4)


«End: »


yathā pūrvasthāpitabalipātrasyānnaṃ ekapātre kṛtvā pūjāgṛhād bahiḥ pūrvavan maṇḍalaṃ kṛṭvā tatra


ucchiṣṭabhairava ehyehi baliṃ gṛhṇa gṛhṇa hūṁ phaṭ svāhā iti tad annaṃ tatra visṛjya kṛtāñaliḥ



prajñācchidraṃ tapaś chidraṃ yaś chidraṃ pūjane mama


sarvaṃ tad acchidram astu bhāskarasya prasādataḥ


ityachidram avadhārya viśeṣārghaṃ cālayitvā tatra puṣpaṃ datvā ++9 (vāmahastakaniṣṭhayā māyāṃ


vilikhya mūlāṃteyaṃ


yaṃ spṛśāmi pādena yaṃ yaṃ paśyāmi cakṣuṣā


sa eva dāsatāṃ yātu yadi śakrasamo bhavet ||



iti mantreṇa tilakaṃ kṛtvā yaṃtralepaṃ nirmālyaṃ śirasi dhṛtvā avaśiṣṭaṃ nirmālyaṃ śucideśe


niḥkṣipya devīrūpam ātmānaṃ dhyāyet (fol. 48v4–49r4)



«Colophon:»


iti nityapūjāpaddhatiḥ samāptim agāt || || śubham astu || || ❁|| || ❁ || || ❁||


asya puraścaraṇaṃ lakṣaikajapaḥ || taccoktaṃ kālītantre ||


lakṣamekaṃ japed rātryāṃ haviṣyāśī divāśuciḥ


rātrau tāmbūlapūrṇasya śayyāyāṃ lakṣamānataḥ ||


iti kālītantravacanāt ||


na caitad vacanāllakṣadvayajapa iti bhramitavyam ||


paśur gurumukhāllabdhvā vidyāṃ kālaghanaprabhāṃ


pāśavena tu kalpena lakṣaṃ japyāt samāhitaḥ ||


divyagurumukhāllabdhvā kālikāṃ divyarūpiṇīm ||


lakṣmaṃ japyāt sadā mantrī vīrakalpena sādhakaḥ (fol. 49r4–8)



Microfilm Details

Reel No. A 238/11

Date of Filming not indicated

Exposures 39

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 24-09-2013

Bibliography