A 238-15 Dakṣiṇakālīsahasrākṣarīmantrapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/15
Title: Dakṣiṇakālīsahasrākṣarīmantrapūjā
Dimensions: 23.5 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1491
Remarks:


Reel No. A 238/15

Inventory No. 15793

Title Dakṣiṇakālῑsahasrākṣarῑmantrapūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 8.0 cm

Binding Hole(s)

Folios 17

Lines per Page 6

Foliation figures in lower right-hand margin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1491


Manuscript Features

Excerpts

«Beginning: »



❖ śrīdakṣiṇakālikāyai namaḥ || ||


atha dakṣiṇakālyā ekākṣarīmantrasya pūjākramo likhyate || ||


atha kāmanayā vastradvayaṃ paridhāya strīvat tilakaṃ candanādinā kṛtvā yathoktasthānaṃ


samāśritya || ( puṣpabhājanasaṃkalpaḥ candanādinivedanam ) oṃ vajrodako hūṃ phaṭ svāhā iti


mantreṇa (savyena) jalam āniyāsanam abhyukṣya upaviśya || oṃ hrīṁ viśuddhasarvvapāpāni


samayāśeṣavikalpam apanaya hūṃ ityanena mantreṇa hastau pādau ca prakṣyālya ( ācamanaṃ) ||


mūlānte oṃ ātmatattvāya svāhā evaṃ oṃ vidyātattvāyā svāhā oṃśivatatvāya svāhā ) oṃ hrīṃ svāheti


ācamya || ( svavāme ) trikoṇavṛttacaturasraṃ maṇḍalaṃ kṛṭvā || (fol. 1v1–5)


«End: »


ācamanīyapātrāmṛtena punar ācamaṇīyaṃ(!) datvā puratas trikoṇacaturasraṃ nirmāya


naivedyapātraṃ maṇḍalopari saṃsthāpya tattvamudrayā saṃspṛśya balipātrāmṛtena mūlamantreṇa


mahākālasaṃhitāyai amukadevyai naivedyaṃ nivedayāmīti naivedyaṃ tattvamudrayā punar


ācamanīyaṃ datvā mahākālasahitāyai amuka devyai tāmbūlam idaṃ karpūrādi dhūpaṃ phaṭ iti


saṃprokṣya namaḥ iti saṃpūjya gāyatrīmūlaṃ ca paṭhan nivedayet jayadhvani mantra mātaḥ svāhā ||


++ tato madhudravyaṃ saṃmukhe dhṛtvā oṃ kāli 2 mahākāli hūṃ hūṃ amṛtam āsavaṃ vidhivat kuru


2 svāhā iti saptadhā (fol. 17r4–9)


«Colophon:» x


Microfilm Details

Reel No. A 238/15

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-09-2013

Bibliography