A 238-16 Dakṣiṇakālīpūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/16
Title: Dakṣiṇakālīpūjāpaddhati
Dimensions: 19.5 x 8.5 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7744
Remarks:


Reel No. A 238/16

Inventory No. 15754

Title Dakṣiṇakālῑpūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.5 x 8.5 cm

Binding Hole(s)

Folios 40

Lines per Page 7

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4477


Manuscript Features

Excerpts

«Beginning: »


❖ śrīgaṇeśāya namaḥ || ||


śrīdakṣiṇakālikāyai namaḥ ||


praṇamya dakṣiṇāpadāravindam ādarāt ||


karoti kopi pūjakena prayogasaṃgrahaṃ budhaḥ || ||



tatra sādhakaḥ prātar utthāya śayyāyām eva baddhapadmāsanaḥ kulabṛkṣaṃ praṇamya śirasi


śvetasahasradalakamalakarṇikāmadhyavartti candramaṇḍalāntargataṃ svaguruṃ dhyāyet ||



śvetaṃ śvetavilepamālyavasanaṃ vāmena raktotpalaṃ


vibhūtyā priyatareṇa tarasā śliṣṭaṃ prasannānanāṃ |


hastābhyām abhayaṃ varaṃ ca dadhataṃ śaṃbhusvarūpaṃ paraṃ


hārālohitalocanotpalayugaṃ dhyāyecchirasthaṃ guruṃ || ||



iti mānasopacāraiḥ saṃpūjya || || (exp. 3t1–3b1)



«End: »



tataś cūlakodakenetaḥ pūrvaṃ prāṇabuddhidehadharmādhikārato jāgratsvapnasuṣuptāvasthāsu


manasā vācā hastābhyāṃ mudareṇa śiśnā yat smṛtaṃ kad uktaṃ yat kṛtaṃ tatsarvaṃ brahmārpaṇam


bhavatui svāhā || māṃ madīyam sakalaṃ śrī mamukadevyai samarpayet || oṃ tatsad iti


brahmārpaṇamantreṇātmānaṃ samarpya svahṛdayakamale saṃhāramudrayā devatām


upasaṃbhavet || || (exp. 45b5–46t2)


«Colophon:»


iti śrīkālīpaddhati samāptā || ||


sarvvamaṅgalamāṅgalye śive sarvvārthsādhike ||


śaraṇye tryambake gauri nārāyaṇi namo stu te ||


tathā ca bhūtabhairave ||


krodhīśaṃ kṣatajo rūḍhaṃ dhumrabhairavyalaṃkṛtaṃ ||


rudraḍākinisaṃyuktā vindusthā vāsinī smṛtaṃ ||


krodhīśaḥ kakāraḥ kṣatajaḥ vaphaḥ stadyuktaṃ dhumrabhairavī īkāra ityuktam ||


rudraḍākinīvindus tad yuktaṃ hrī iti bījaṃ || ||


lakṣam ekaṃ japen mantraṃ niyamena divā śuciḥ ||


aśuciś ca tathā rātrau lakṣam ekaṃ tathā japet || || ||



kālīkalpe ||


yasmin mantre yadācāras tatra dharmaś ca tādṛśaḥ ||


kṛtārthās tena jāyante svargaṃ vā muktim eva vā ||


viśuddhacitrotra bhavet siddhihānis tu jāyate ||


viśuddhacitrotrabhavet siddhiḥ syād apavargadā ||


etac ca tatkuśāt siddhiḥ vismayaṃ nāsti cāparam ||


vismitā vilayaṃ yānti paśavaḥ śastramohitāḥ ||


kulastrī vīranindāñ ca tad dravyam apahāraṇaṃ ||


strīṣu roṣaṃ prahāraṃ ca varjjayen matim ātmadā || ||


klīṁ hūṁ strīṃ hrīṃ phaṭ || dakṣiṇakālikādevyā kullukā maṃtraṃ || iti tu mantrasaṅgrahe ||


asya aghora ṛṣiḥ virāṭ chandaḥ kullukākālī devatā hrīṁ bījaṃ klīṃ śaktiḥ hūṁ kīlakaṃ || nyāsa || krāṃ


krīṃ krūṃ kreṃ krauṃ kraḥ || dhyānapūjādikaṃ pūrvavad iti kālikāpakṣe



kaulikaṃ niṃdayed yastu kulaśāstraparāyanaṃ (!) ||


sa yati nārake ghore satyam eva na śaṃsayaḥ ||


tad uktaṃ yāmale ||| tripurasundraryā kullukām āha || aiṁ klīṁ hrīṁ tripure bhagavatyai svāhā || iti


caturmaṅgalasaṃgrahe || atha umādevyā mukhaśodhanamaṃtraḥ || krīṁ oṃ 3 krīṃ || 3 vāraṃ | … iti


dakṣiṇakālīdevyā sahasrākṣarī vidyā samāptaḥ || (exp. 46t4–47b4)


Microfilm Details

Reel No. A 238/16

Date of Filming not indicated

Exposures 49

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 27-09-2013

Bibliography