A 238-19 Dakṣiṇakālīsaṅkṣepapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/19
Title: Dakṣiṇakālīsaṅkṣepapaddhati
Dimensions: 16 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6528
Remarks:



Reel No. A 238/19

Inventory No. 15806

Title Dakṣiṇakālῑsaṅkṣepapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 16.0 x 10.0 cm

Binding Hole(s)

Folios 13

Lines per Page 9

Foliation figures in lower right-hand margin of the verso.

rāma.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6228

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


atha śrīdakṣiṇakālikāsaṃkṣepapaddhatiḥ |


tatra śrīmat sādhakeṃdro brāhme muhūrtte utthāya muktaḥ svāpaḥ


rātrivāsaṃ tyaktvā śayyāsane upaviśya śurasi sahasradala(kamala)


karṇikāsthitaṃ svetavarṇaṃ dvibhujaṃ varābhayakaraṃ


svetamālyānulepanaṃ svaprakāśasvarūpaṃ svavāmasthitasuraktaśaktyā


svaprakāśasvarūpayāsahitaṃ ( guruṃ ) vibhāvya mānasopacārair ārādhayet || (fol. 1v1–6)


«End: »


phaṃ namaḥ | iti tābhir eva vāmapārśve | baṃ nāmaḥ tābhi pṛṣṭhe | bhaṃ namaḥ | iti tāsāṃguṣṭhā nābhau |


maṃ namaḥ | sarvābhir udare | yaṃ namaḥ | iti talena hṛdaye | raṃ namaḥ iti sarvāṃgulibhiḥ dakṣiṇāṃśe ||


laṃ namaḥ | iti tābhiḥ kakudi | vaṃ namaḥ iti tābhireva vāmāṃśe śaṃ namaḥ | iti talena hṛdayādi dakṣiṇakarāṃtaṃ |


(ata ūrdhvamūlayaiva mukhāṃtaṃ nyaset | ) ṣaṃ namaḥ | iti hṛdayādi vāmakarāṃtaṃ | saṃ namaḥ iti (fol. 13v4–10)



«Colophon:» x


Microfilm Details

Reel No. A 238/19

Date of Filming not indicated

Exposures 17

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 30-09-2013

Bibliography