A 238-20 Dakṣiṇakālīsaṅkṣepapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/20
Title: Dakṣiṇakālīsaṅkṣepapūjāpaddhati
Dimensions: 19.5 x 8 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6530
Remarks:


Reel No. A 238/20

Inventory No. 15809

Title Viṃśatoyoga and Stotrasaṅgraha

Remarks

Author

Subject Āyurveda / Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.5 x 8.0 cm

Binding Hole(s)

Folios 30

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying NS 796

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6530

Manuscript Features

MS contains titled Viṃśatiyoga an Ayurveda text with 20 sub-chapters jalapāna laṃghana vamana recana gaṇḍūṣa etc.

and Stotras Trailokyamohanakavaca and Tārākavaca.


Excerpts

«Beginning: »


❖ oṃ gaṇapataye namaḥ ||


natvā sravvagaṇeśaṃ svagaṇaparivṛtaṃ kārttikeya(ṃ) sasādhyaṃ


khyātaḥ sarvvāpuraṃ sakalajaḍamati pronnatijñānakośaṃ |


candīm bighṛsya hāntrin tribhuvana jayinī japyamālī surendrai


ja(p)tvā ddhanvantaris tān prathitamunivarā śuśrutān atrijāmś ca ||


sūtram āha ||


prathamaṃ jalapānaṃ ca dvitīyaṃ laṃghanādikaṃ


vamanaṃ ca tṛtīyañ ca caturthañ recanaṃ bhavet ||


pañcamaṃ nasyakarmeṣu svedaṃ ca ṣaṣṭhamaṃ bhavet ||


saptamaṃ dhūmrapānaṃ raktamokṣaṃ tathāṣṭakaṃ ||


vyañjanaṃ dhantadhāve ca navamaṃ ca prakīrttitaṃ ||


gaṇḍūṣa daśamaṃ proktaṃ pānam ekādaśaṃ bhavet || (exp. 3t1–7)


«End: »


vinā hatekamasvādyu na japet na smaret priye


tasmād guhyā ca pītvā ca pūjayet parameśvarīṃ |


he hastā sarvvadevānāṃ tṛypaṃtvāmṛtavāriṇā ||


tṛpyaṃtu kuṇḍa śaktim ucchiṣṭānandarūpiṇīṃ ||


yadyakṣara paribhrastaṃ mātrāhīṇaṃ ca jadbhavet ||


tatsarvaṃ kṣamyaṃtāṃ devī kasya vai niścalo manaḥ || evaṃ bhāvatḥ | || (!) (exp. 34t4–8)


«Colophon:»


iti vastrapuṣparatnādiviṃśatir yogasaṃṣeyā || 20 || (exp. 21b3)


iti śrībhai(ra)vatantre tārākavacaṃ samāptam iti || ḥ || śubham astu sarvvadāḥ || (exp. 25b7–8)


iti ṣoḍhācakrathitā tāropaḥ sarvvasiddidā || ❁ || (exp. 30t3–4)


iti yoginīstava samāpta || mitiḥ || samvat 796 śrāvana sudi 2 rikhītiḥ śubham astu msarvvadāḥ ||


Microfilm Details

Reel No. A 238/19

Date of Filming not indicated

Exposures 17

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 30-09-2013

Bibliography