A 238-23 Dakṣiṇakālīpūjāvidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/23
Title: Dakṣiṇakālīpūjāvidhāna
Dimensions: 25.5 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6520
Remarks:


Reel No. A 238/23

Inventory No. 15771

Title Dakṣiṇakālῑpūjāvidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Binding Hole(s)

Folios 9

Lines per Page7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation da. pa. and in

the lower right-hand margin under the word rāma

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6520


Manuscript Features

Excerpts

«Beginning: »


oṃ namo dkṣiṇakālikāyai || ||


atha pūjāvidhir likhyate ||


prathamam mūlamantreṇa hastau pādau prakṣālya ācamya sammohanīpūjām ārabhet ||


athāsanaṃ pūjayet || oṃ svastikāsanāya namaḥ || oṃ kūrmāsanāya namah || oṃ siṃhāsanāya


namaḥ || oṃ pṛthivīti āsanaṃ dhṛtvā paṭhet || tatropaviśya || karakacchapikāṃ badhvā nimīlitākṣa


ūrdhvamūlamadhaḥ śākham aśvatthaṃ ātmānaṃ dhyātvā yaṃ iti vāyubījena kukṣisthita pāpaṃ


saśoṣya ram iti vahnibījena saṃdahya laṃ iti bhasmotkṣipya vam ityamṛtavṛṣṭyā plāvayet ||


pṛthivyādipañcabhūtaśuddhiṃ kṛtvā devīrūpam ātmānaṃ cintayet || || (fol. 1v1–6)


«End: »


tridhā vibhajya metraṃ (!) vai yatnāt sādhakam uttamah


māṃsaṃ raktaṃ tilaṃ keśaṃ nakhabhaktaṃ ca pāyasaṃ ||


ājyaṃ ceti prayatnena sarvakāmārthasiddhaye |


ev aṃ kṛtvā vidhānena bhajata siddhim uttamāṃ ||


yad yat prārthayata cite tad tadāpnoti nityaśaḥ


devatvaṃ dānavatvaṃ ca siddhacāraṇatāṃ tathā


sadā hutvā sam āpnoti nityameva matendritaḥ (!)


ity alaṃ vistaraḥ atha stuti (fol. 8v5–9r2)


«Colophon:»


iti dakṣiṇakālīpaṭalaḥ samāpta mṛtakapakṣe vīrasādhanāvidhir likhyate mṛtakaṃ


paṃcavarṣoparivayaskaṃ varṣoparivayaskam iti kecit sārdhapraharopari rātrau mṛtakānya taṃ


nadītīre catuḥpathe vā mṛtakaṃ dhṛtvā hūṁ iti mṛtakāya namaḥ saṃpūjya huṃ iti svapanaṃ hūṁ ity


upaveśanaṃ mṛtakopari vidhivaddevīṃ saṃpūjya balyādipaṃcakaṃ dadyāt tata sarvatrāyutaṃ japaḥ


tadante chāgabalidānaṃ


nāsmād aparetaraṃ kiṃcit satvaraṃ siddhidāyakaṃ


munibhiḥś caiva deveśaiḥ kathitaṃ sādhakepsitaṃ


nirbhayaś ca śuciś caiva akrodho vijitendriyaḥ


mahābali dayāluś ca kathito yamavaṃkṣakaḥ


ityavekṣakalakṣaṇaṃ || iti vīrasādhanā || (fol. 9r2–9v2)


Microfilm Details

Reel No. A 238/23

Date of Filming 26-01-1972

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 22-10-2013

Bibliography