A 238-27 Damanārohaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/27
Title: Damanārohaṇavidhi
Dimensions: 22.5 x 7.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1409
Remarks:



Reel No. A 238/27

Inventory No. 15947

Title Damanārohaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 27.0 cm

Binding Hole(s)

Folios 18

Lines per Page 8

Foliation figures in middle right-hand margin of the verso

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1409


Manuscript Features

Excerpts

«Beginning: »


vaḥ ||


aṃ bījaṃ śirasthāne || āṁ bījaṃ tāluke deyaṃ ||


iṃbījaṃ nāsikopari || īṁ bījaṃ paścime liṃge ||


uṃbījaṃ gudamadhyage ||


ūṃbījaṃ pṛṣṭhamadhyeṣu ṛṃ bījaṃ kaṭisandhiṣu ||


Ṝṃbījaṃ bṛṣanānteṣu || lṛṃbījaṃ pṛṣṭhamadhyata ||


lṜṃbījaṃ lambikāsthāne || yo jānāti sa deśikaḥ ||


aiṁ bījaṃ vyāpakaṃ dehe āpādatalamastake ||


aiṁkāraṃ vidhirekhāyāṃ trirejyā yonir ucyate |


yonirekhāgataṃ vinduṃ yo jānāti sakālavit ||


yonir ityucyate śaktirekhābrahmāṇḍabhedinī ||


layaṃ cittālayaṃ dehe retā vindur iti smṛtaḥ || (fol. 2r1–5)


«End: »


iti devīṃ vijñāpya ghaṭe paṭalakrameṇa uktarītyā tāṃ pūjya


samastacakracakreśī sarvapuṣpāyudhādibhiḥ


sarvān pūraya me devi kāmān kāmeśvareśvari ||


iti prārthya aiṁ namaḥ kavacāya hūṃ iti damanakam avaguṇṭhya puṣpāntareṇāpi devīṃ pūjayet |


tataś ca naivedyaṃ tāṃbūlaṃ ca nivedayet kāmaṃ prārthya damanena pūjayet tataḥ sādhakaiḥ saha


jalakrīḍāṃ kṛṭvānnadānaṃ kuryād iti śivaṃ || ❁ || ❁ || (fol. 7r5–7v3)


«Colophon:» x



Microfilm Details

Reel No. A 238/27

Date of Filming 26-01-1972

Exposures 23

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 22-10-2013

Bibliography