A 238-32 Damanārohaṇapavitrārohaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/32
Title: Damanārohaṇapavitrārohaṇavidhi
Dimensions: 21.5 x 7.5 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1828
Remarks:


Reel No. A 238/32

Inventory No. 15928

Title Damanārohaṇapavitrārohaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.5 x 7.5 cm

Binding Hole(s)

Folios 19

Lines per Page 18

Foliation figures in lower right-hand corner of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1828


Manuscript Features

Excerpts

«Beginning: »


damanārohanavidhi liṣyate || pivane paṃñcabaliṃ || sāṅgaṇa karmmārcaṇaṃ kṛtvā || dhūpa dīpa ||


jāpa stotra || nityakarmmajukva damanapātrayātaṃ svastika coya || damanapātrataṃ || sijvala (bhu)cā


|| ( +++ ++ ) namo bhagavate hṛtkamalāyai hrāṁ śrīṁ hṛdayāya pādukāṃ || nirikṣaṇa || aiṁ 5 kini 2


vicce koṅkanāya hra astrāya phaṭ || prokṣaṇaṃ || aiṁ 5 ghore aghore aghorāmukhī bahurūpāyai ||


hrīṁ śrīṁ kavacāya hūṁ || (exp. 3A1–14)


«End: »


iti dhyānaṃ || tryaṃjali || cācīcū ▒ caḍanāthāya pādukāṃ || 3 || hṛdayādi || pavitrakaṃ || adyādi ||


kailāsapīṭhamadhyasthaṃ || hrīṁ blūṁ śrīkulacaṇḍanāthasarvvatattvādhipāya sarvvakāraṇapālitāya


gandhapavitrakenapādukāṃ || hṛdayādi || mūlena baliḥ || dhūpa dīpa || jāpa ||


stotraṃ ||


bhagavan tvat prasādena pūjāphalam akhaṇḍitaṃ ||


mamāstu tat susaṃpūrṇaṃ tvatprasādāt prabho mama ||


atra gandhādi || astrana visarjjanaṃ || kvataṃ hayāva khvasa coya kalacchoya || khvāla śiya ||


tharuvane || kaumārīyāga || || (exp. 19A14–19B10)


«Colophon:»


Microfilm Details

Reel No. A 238/32

Date of Filming 26-01-1972

Exposures 20

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-10-2013

Bibliography