A 238-34 Dīkṣāvidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/34
Title: Dīkṣāvidhāna
Dimensions: 24.5 x 12 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/526
Remarks:


Reel No. A 238/34

Inventory No. 19485

Title Dῑkṣāvidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12.0 cm

Binding Hole(s)

Folios 8

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation dīkṣāpra. and in

the lower right-hand margin under the word rāma

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/526


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || dīkṣāprayogaḥ |


atha dīkṣāgrahaṇapūrvvadine kṛtaikabhaktādiniyamayuto dīkṣādine prātaḥ kṛtanityakriyo


vastrādyalaṃkṛtasaguruko hastau pādau prakṣālya dīkṣāmaṇḍapam āgatya sarṣāpadurvākṣatān


vikiret tatra mantraḥ |


ye cātra bighnakartāro bhuvi divyantarīṅṣagāḥ |


bighnabhūtāś ca ye cānye mama mantre prasīdatu |


mametat kīlitaṃ sthānaṃ parityajya vidūrataḥ |


apasarpantu te sarve nirbighnaṃ siddhir astu me |


tataḥ śuddhāsane upaviśya gurvājñayā nirbighnārthaṃ svastivācanaṃ paṭhitvā dīpaṃ prajvālya


pūrvābhimukho bhūtvācamya pañcagavyena maṇḍapaṃ pavitrīkṛtya karmapātraṃ vidhāya


saṃkalpaṃ kuryāt || (fol. 1v1–6)


«End: »


tataḥ sāmānyārghaṃ bhrāmayitvā nyubjīkṛtya tadupari saṃpūjya punar uttānaṃ kṛtvā acchidram


astviti tadupari jalaṃ kṣipet | tato miṣṭānnapānādi(nā) brāhmaṇān kanyāś ca bhojayitvā guror āśīṣo


gṛhītvā pādidakanirmālyapuṣpacandanādikaṃ daśabhir mantritaṃ dhārayet || tato yasya smṛtyeti


paṭhitvā anena karmaṇā śrīmad iṣṭadevatā prītāstu tat sat | iti karmārpaṇaṃ kṛtvā ( ācamya )


guruśiṣyau bhuñjīyātām | taddine guruśiṣyayor upavāso niṣiddhaḥ | śaktaś ced homādikam api kuryāt |


tataś caturthadine viśeṣeṇa devatārcanādi vidhāya gurvājñayā gṛhaṃ gacched (fol. 4v1–5)


«Colophon:»


iti dīkṣāvidhiḥ || || (fol. 4v5)


Microfilm Details

Reel No. A 238/34

Date of Filming 26-01-1972

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 31-10-2013

Bibliography