A 238-38 Dinayajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/38
Title: Dinayajñavidhi
Dimensions: 21 x 8 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/903
Remarks: I (A 71)



Reel No. A 238/38

Inventory No. 19579

Title Dinayajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 8.0 cm

Binding Hole(s)

Folios 6

Lines per Page 21

Foliation none

Scribe

Illustrations: on exp. 3,4 and 5

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/903


Manuscript Features

Excerpts

«Beginning: »


❖ oṃ ṛcaṃ vācaṃ prapadye mano yajuḥ prapadye sāmaprāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye |


vāgojaḥ sahau yo mayi prāṇāpānau || yan me cchidraṃ cakṣuṣo hṛdayasya manaso vāti tṛṇvaṃ


bṛhaspatir me taddadhātu | sanno bhavatu bhuvanasya yaspatiḥ bhurbhuvaḥ svaḥ || kayānaścitra ā ||


|| astvā satyo madānāṃ || abhīṣunaḥ sakhīnāṃ || || (exp. 2:1–4)



«End: »


atha jīvapratiṣṭhāmantrasya brahmāviṣṇumaheśvarāṛṣayaḥ gāyatrīchandaḥ jīvapratiṣṭhādevatā


hṛdayabījaṃ svāhā śaktiḥ jīvākareṣaṇe viniyogaḥ oṃ hraṁ śrīṁ aiṁ klīṁ glauṃ krauṁ ā prāṇa


āgaccha svāhā


❖ java || cakra || gadā ❖ khava śaṃkha padma


❖ mādhavanārāyaṇasa rakṣaṇa (exp. 11B12–21)


«Colophon:»


iti dinayajñavidhi samāpta || svasti śreyostu saṃvat 696 pauṣa śudi 14 (exp. 11B4–5)


Microfilm Details

Reel No. A 238/38

Date of Filming 26-01-1972

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 01-11-2013

Bibliography