A 238-39 Dīpayāgavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/39
Title: Dīpayāgavidhi
Dimensions: 23.5 x 9 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/385
Remarks:



Reel No. A 238/39

Inventory No. 19668

Title Dῑpayāgavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 9.0 cm

Binding Hole(s)

Folios 10

Lines per Page 9

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/385

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīparadevatāyai ||


śrīgurave namaḥ ||


dīpajāgavidhi likhete || || āgamasa marjjātātheṃ vasape || mahāpātrādikumbhasnāna ||


raktacandanādi catusramacetana lepapanayāyanabhiṃ || dhūpayitvā || kumbhathāne || varṇātoyaṃ ||


akhaṇḍaiḥ kalaśāṁ nāthaṃ karat paraśudhārinīṁ |


svacchandasphuranāṁ mantraṁ nidehi kularūpinīṃ || ||


pātrapūranaṃ ||


brahmāṇḍakhaṇḍasaṃbhūtaṃ maśekharasasaṃbhavaṃ || (exp. 3t1–5)


āpūritaṃ mahāpātraṃ pīyūṣarasamāpahaṃ || || (exp. )


«End: »


aiṁ hrīṁ śrīṁ mayūrāsnāya namaḥ ||


3 vāṁ vaṭukāye namaḥ || baliṃ || || 3 narāsanāye namaḥ || 3 kṣāṁ kṣetrapālāya namaḥ || baliṁ ||


3 saivāsanāye namaḥ || 3 yāṁ yoginībhyo namaḥ || bali || || 3 pretāsanāya namaḥ || 3 yaṁ


cāmuḍābhyāṃ namaḥ || baliṁ || 3 mūśāsanāye namaḥ || 3 gāṁ gaṇapataye namaḥ || bali ||


āvāhya pañcamudrā || carupātra hlāya stotra || jāpa stotraṃ pūrvavat ||


gauryā putraṃ kumāraṃ ca kṣetrapālaś ca yoginīṁ ||


caṇḍarūpāya cāmuṇḍā gaṇādhipataye namaḥ || thvate pañcabalipūjā || (exp. 8t1–4 )



thvate śikhāpūjā || || thvanali thava thavasa nityapūjā yāya || sūryārgha || prāṇāyāma || nyāsādi


pūjāmālako || dhūpa dīpa jāpa stotra || mālako || thvate gaṇacokosaṃna nityakarmayākoṁ yāya || ||


yoginīyāke ājñā koya ||


prāthayāmi jaganmātā carupūjākramaṃ tathā |


tava praśādād deveśi pañcayajñaṃ prapūjanaṃ ||



ājñā kāyāva caru (exp. 8b4–7)


«Sub-Colophon:»


iti divārccanavidhi samāptaḥ || || (exp. 3b3)


Microfilm Details

Reel No. A 238/39

Date of Filming 26-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 01-11-2013

Bibliography