A 238-40 Dīkṣāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/40
Title: Dīkṣāvidhi
Dimensions: 25 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1111
Remarks:


Reel No. A 238/40

Inventory No. 19496

Title Dῑkṣāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.5 cm

Binding Hole(s)

Folios 11

Lines per Page 7

Foliation figures in upper left hand and lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1111


Manuscript Features

Excerpts

«Beginning: »


śrīrāmo jayati


jāvat kule aśuddhātmā jñānī putro na jāyate ||


tāvat bhramati saṃsāre pitṛpiṇḍaṃ na vāñchati 1



adīkṣitasya ( martyasya ) pitṛpiṇḍaṃ na gṛhyate ||


rudaṃti pitaras tasya kākamāṃsaṃ nu bhakṣate 2



yadi gurur ddhāryate karṇe taraṃtyekottaraṃśataṃ


tasya pūjanamātreṇa naro nārāyaṇo bhavet 3



svabhyo pi vāyasebhyaś ca bhramaṃti pitaras tathā


gurumamtraṃ yadi prāptaṃ bandhaṃ muñcanti tatkṣaṇaṃ 4 (fol. 1v1–5)



«End: »


iti putrakanyājanmayaṃ vidhāne nīlacandre mahārūḍho śūnyaghaṭikāmadhye māsakanyā


vidhavā bhavet || abhāve takaṃtakaṃ ghaṭikālagnaputrakanyāprathamaṃ ||


dvitīyañ ca phalaṃ nāsti tṛtīye śūnya viśiṣyate ||


ghaṭikābandhane lagne lagne sa kanyā vidhavā bhavet ||


putraṃ prati prītir vāsti sā kanyā kuṭilā bhavet ||


ghaṭikā amṛtaṃ lagne puruṣapantīṣu putratra phalamahā bhavet ||


dhanadhānyayaśaṃbṛddhi putrakanyāphalaṃ bhavet ||


iti vivāhalagnaghaṭikāphalaṃ bhaviṣyati ||


śūnyaṃ ca śūnyakāryeṣu kaṇṭakaṃ prāṇaghātakaṃ ||


bandhanaṃ bandhakāleṣu amṛtaṃ manasi sthitaṃ || (fol. 12r2–margin)



«Colophon:»


iti śivapatrikā samāptā || śubham || (fol. 12r margin )



Microfilm Details

Reel No. A 238/40

Date of Filming 26-01-1972

Exposures 14

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 01-11-2013

Bibliography