A 238-9 Dakṣiṇakālīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 238/9
Title: Dakṣiṇakālīpūjāvidhi
Dimensions: 17.5 x 9 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/130
Remarks:


Reel No. A 238/9

Inventory No. 15777

Title Dakṣiṇakālῑpūjāvidhi

Remarks OR Pūjāprayogasaṅgraha

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incompleted

Size 17.5 x 9.0 cm

Binding Hole(s)

Folios 61

Lines per Page7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation paṃ and in the

lower right-hand margin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/130


Manuscript Features

Excerpts

«Beginning: »


śrīmadgurucaraṇakamalebhyo namaḥ ||


śrīdakṣiṇakālikāyai namaḥ ||


praṇamya dakṣiṇāpādāraviṃdayugmamādarāt ||


karoti kopi pūjanaprayogasaṃgrahaṃ budhaḥ || 1 ||


ttara sādhakaḥ prātar utthāya śayyāyām eva baddhapadmāsanaḥ kulabṛkṣaṃ praṇamya ||


svaśirasi śvetasahasradalakamalakarṇikāmadhyavartticandramaṇḍalāntargataṃ svaguruṃ dhyāyet ||



śvetaṃ śvetavilepamālyavasanaṃ vāmena raktotpalaṃ ||


bubhratyā priyayetareṇa tarasā śliṣṭaṃ prasannānanaṃ ||


hastābhyām abhayaṃ varaṃ ca dadhataṃ śaṃbhusvarūpaṃ paraṃ


hālālohitalocanotpalayugaṃ dhyāyecchirasthaṃ guruṃ || 1 || (fol. 1v1–2v1)


«End: »


tatr saṃpūjya ||


śrīdakṣiṇe kālike pūjitāsi kṣamasveti mūlādhāre sthāpayet ||tata aiśānyāṃ jalena trikoṇa vṛtta


caturasraṃ maṇḍalaṃ nirmāya saṃpūjay || tatra oṃ citkālocchiṣṭacāṇḍālinyai namaḥ || iti devī


nirmālya jalākṣatapuṣpādinā naivedyāntam abhyarcya || śāṃtipāṭhaṃ paṭhitvā mūlena nirmālyaṃ


svaśirasi dhṛtvā || śrīpātrāmṛtaṃ svapātre kṛtvā svīkṛtya bhūmau nyubjīkṛtya tad upoari puṣpaṃ dattvā


pātraṃ prakṣālya saṃgopya tad amṛtasnigdhabhūmau māyābījaṃ vilikhya vāmahastakaniṣṭhāṅgulyā


tat tilakaṃ ||



yaṃ yaṃ spṛśāmya pādena yāṃ yāṃ paśyāmi cakṣuṣā ||


sa eva dāsatāṃ yātu yadi śakrasamo bhavet ||



iti kṛṭvā natvā yathāsukhaṃ viharet || (fol. 60r4–61r1)


«Colophon:»


iti pūjanaprayogasaṃgrahaḥ samāptaḥ || || śubham astu || rāma || || || || (fol. 61r1–6)


Microfilm Details

Reel No. A 238/9

Date of Filming not indicated

Exposures 65

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 23-09-2013

Bibliography