A 239-14 Dīpayāgavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 239/14
Title: Dīpayāgavidhi
Dimensions: 20.5 x 7 cm x 24 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/807
Remarks:


Reel No. A 239-14

Inventory No. 19676

Title Dῑpayāgavidhi

Remarks

Author Jagadānanda

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete? , Scattered folios

Size 20.5 x 7.0 cm

Binding Hole(s)

Illustrations

Folios 24

Lines per Folio7

Foliation none

Scribe

Date of Copying NS 720

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/807

Manuscript Features

MS contains the chapters related to the Tripurāsundarīpūjā Or Paradevatāpūjā and ..

dīpajāyavidhiḥ gurustava pratyāraṃbhavidhiḥ paśuyāgavidhi homa ārārttikavidhi śrīmahātripurasundaryā stotraṃ

Excerpts

Beginning

varade nityaṃ divyagyānaḥ(!) parāmokṣadāyinī

śiveḥ(!) tatvasvarūpā śṛ(rgā)takārādivyaliṃgasthāyinī |


kṣīṃkārarūpā ++yuktāṃ iti śabdabrahmasvarūpāmaricirvviṣṇurudraḥ śiroratnadevīpyaṃmānaḥ arkkaprabhe


mahāsiddhilakṣmī mahākālī jaya jaya kubjikāt(!)kaṃlokavṛttaṃgnepravarttāthecaḥ(!) tripathākārarūpadhāriṇe


icchājñākriyāśaktirūpādi anekākārarūpā anantabrahmāṇḍakoṭīśvarī kiṃ (exp. 2)


End

❖ namaḥ śrīparadevatāyai ||


śrītripurasurī(!)devyai devyai namaḥ ||


jaya tvaṃ tripurā devinirmale jyotirūpiṇī


candrārkavahnimadhyasthe divyāmṛtasvarūpiṇī | |

māte tripathagā devī trāhi māṃ tripureśvarī ||


jayati jagajjananī nirgguṇanirvvikāratejomayī arkkakoṭitejaprabhāmṛtapānā rolosinī(!)

mahāghūrnnitana(!) (exp. 27b2–6)


Colophon

iti śrīkulaśāsane ūrdhvāmnāyamate dīpajāyavidhiḥ samāptaḥ || ||

śrīpaladevatāprītir astu || || śubham astu ||

❖ samvat 720 pgālguṇa śuddhi paṃcamyāṃ likhanasaṃpūrṇa iti || śubham astu sarvadā || …

(exp. 13t4–13b3)


iti tantrarāje gurustava samāptaṃ || (exp. 20b5)


iti kulasamayārasvalpacarudīpayā pratyāraṃbhavidhiḥ samāptaṃ || || || (exp. 22t2–3)


iti paśuyāgavidhiḥ || (exp. 23b2)


iti homaḥ || iti ārārttikavidhi || (exp. 25b3)


iti śrījagadānandavira(ci)taṃ śrīmahātripurasundaryā stotraṃ samāptaṃ || || (exp. 27b1–2)



Microfilm Details

Reel No. A 0239/14

Date of Filming 26-01-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-10-2011

Bibliography