A 239-15 Dīkṣāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 239/15
Title: Dīkṣāvidhi
Dimensions: 21 x 7.5 cm x 36 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 239-15

Inventory No. 19510

Title Dῑkṣāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete partially damaged

Size 21.0 x 7.5 cm

Binding Hole(s)

Illustrations

Folios 36

Lines per Folio 8

Foliation none

Scribe

Date of Copying NS 715

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Film card denotes Accession No. as 1/1696/203 is = 8/203

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||


oṃ nama śrī kubjikāyai ||


namo stu te mahāśānaṃ(!) svacchanda parameśvaraṃ |

kubjikāś ca samāyuktaṃ paramānandanaṇḍitaṃ(!) |


bhairavaṃ bhairavīproktaṃ paramaṃ (tadudāhṛtā) |

dīkṣā śikṣottaraṃ sāraṃ janānāṃ pāśachedanaṃ ||


prathamaṃ samayaṃ dīkṣāṃ dvitīyañcovasiṣṭakaṃ |

tṛtīyaṃ sarvādhikāraṃ nirvvānaṃ bhedadīkṣayā || (!)


mānuṣanāṃ(!) hitārthāya dīkṣākramānimurttamam (!) |

sptajanmārjite(!) pāpaṃ sucara timarāpahā(!) || (exp. 4t1–5)


End

ādi antya anādi madhya (yā arumanandala)rūpinī (!)


gamana gamya agamya gamita sūnyamaṇḍalabhedini |


niratvaku++ṇadha nirmmarage +gra+++bhavācchara


sūṣmani nāmamavyaya jaya jjotirūpini trāhi māṃ || || (!)


varāhasiṃhavivinya barddhata anarajalastharatālanī


jarālokagrahāsāṃgrāma sakala āvāda medani


(jāti) mohavisaya anaraghoratrimiriprataṃlacchedani


saṃkhani vāṃchita harati dhyāyani


jaya jae jagatamohani trāhi māṃ || 9 ||



«sub-colophons»


iti gaṅgādharapaddha(!) gurustava samāpta (!) || || (exp. 7t5)


iti gurumaṇḍara(!)pūjāvidhiḥ || ❁ || (exp. 8b8)


iti vidyāpīṭhisyāgre(!) maṇḍalavidhi samāpta(!) || ❁ || (exp. 9t6–7)


thvate candramaṇḍara(!)pūjāvidhi(!) || || (exp. 11t7–8)


iti śikhya adhivāsana vidhi || thvate sikhya sanānavidhi(!) || (exp. 17t4,7)


iti navatantulakṣaṇa samāptaḥ || || (exp. 35t2)


iti saṃkarenakṛtaṃ navala(gna++kā samāpta(!) || || … (exp. 37b6)


Microfilm Details

Reel No. A 0239/15

Date of Filming 26-01-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-10-2011

Bibliography