A 239-20 Durgāprāsādaśāntibalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 239/20
Title: Durgāprāsādaśāntibalyarcanavidhi
Dimensions: 27.5 x 11 cm x 135 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/731
Remarks:


Reel No. A 239-20

Inventory No. 19964

Title Durgāprāsādaśāntibalyarcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 27.5 x 11.0 cm

Binding Hole(s)

Illustrations

Folios 135

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying’’’

Place of Copying

King Jaya Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/731

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī3mahāgaṇeśāya namaḥ ||


śrīgurave namaḥ || ||


atha durggāprāsādagṛhepravesapratiṣṭḥābalyarccanavidhiḥ || ||


patavāsana coya vāstu suddhāvali mālako yātā khaṭtakūṇa(!) coya || || yajamānapuṣpabhājana yācake


adyādi vākya || mānavagotra yajamānasya śrījayabhūpatīndramallavarmaṇā śrī3


svaeṣṭadevatāprītyarthaṃ durggāprāsādapratiṣṭhāśāntibalyarcanakarttuṃ puṣpabhājanaṃ


samarpayāmi || ||


saṃvarttā maṇḍalānte kramapadasahitānandaśaktissubhīmā


sṛṣṭaṃ nyāyaṃ catuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |


catvālo(!) pañcakonya(!) punar api caturaṃ statvato maṇḍaledaṃ


saṃsṛṣṭaṃ yena tasmai namata guruvalaṃ(!) bhairavaṃ śrīkujeśaṃ || (fol. 1v1–2r4)


End

pratiṣṭhā ||


pra(!)tiṣṭhitisi deveśi supratiṣṭhā bhuvanatrayaṃ(!) ||


sānnidhyaṃ pratigṛhnā(!)mi yajamānādibṛddhaye ||


śannos tu dvipade nityaṃ sanno rājya(!) (ta)thaiva ca ||


yajamāna saṃbhūtoyaṃ (!) suputrapaśubāndhavaḥ ||


rakṣa tvaṃ sarvakālekhu (!) deśanabhairava namo stu te || (!)


supratiṣṭhā varadā bhavantu || || kubhara pūjā cchoya ||



sarvvamaṅgalamāṅgalya(!) śive sarvvārtha sādhake(!) ||


śaraṇya tryambike gori(!) nārāyaṇī namo stu te ||


kaumārīdevyaī svasthānavāso bhavantu || sākṣi thāya || || pehnuto śrīśrī yajamāna ārogyaṃ ālasaṃ


thva cchesaṃ || || (fol. 133v2–134r3)



«Colophons»


iti gṛhe pratiṣṭhā śāntibalyarccanavidhiḥ samāptaḥ || || ||


yādṛṣṭaṃ puṣṭakaṃ(!) dṛṣṭvā tādṛśaṃ liṣitaṃ mayā |


yadi śurddha(!) maśubddhao(!) vā mama doṣo na dīyate ||



śrīśrījayabhūpatīndramalladeva prabhuthākurasana kvātha pratiṣṭhāyā śānibalyarccanavidhiḥ sāphuli


dayakā juro || || śubhaṃ bhavatu sarvvadā || || || || ❁ || ❁ || (fol. 134r3–134v2)


Microfilm Details

Reel No. A 0239/20

Date of Filming 26-01-1972

Exposures 139

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-10-2011

Bibliography