A 239-4 Daśavaktrapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 239/4
Title: Daśavaktrapūjā
Dimensions: 24 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/28
Remarks:


Reel No. A 239-4

Inventory No. 16934

Title Daśavaktrapūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.0 x 8.5 cm

Binding Hole(s)

Illustrations

Folios 6

Lines per Folio 7

Foliation figures in lower left-hand corner

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/28

Manuscript Features

Excerpts

Beginning

adhunā daśavaktrāṇāṃ pūjanaṃ pravadāmi te |

ekaikavaktreṇaikaikadevīrūpaṃ pradhāryate |


tattadrūpeṇa devyās tu tattadvaktraṃ prapūjayet |

mantroddhāra atho vacmi cetaḥ praṇihitaṃ kuru |


ādau bījatrayaṃ bhinnabhinnaṃ sarvatra tiṣṭhati |

tato nāmānyapi punar ddevyā devi pṛthak pṛthak |


taiḥ svarūpapadasyāpi vigraho ṅentavān api |

bhinnabhinnapadaiḥ śākaṃ vaktraśabdo pi vigrahī | (exp. 2t1–4)


End

sarvvānāvaśyakatvena vidadhyād deśikottamaḥ |

eṣām ekam api nyāsam akurvan kṣiprakārakaḥ |


niyojayatyaṅgahānyāpūjāṃ naimittikīm asau |

tasmād yatnena kurvvīta nyāsān ekādaśā pi hi |


śivaśktyāhvayan nyāsas thānaṃ mātṛkayā samaṃ |

tasyaiva viparītaṃ hi kālīpañjara īritaṃ |


mātṛkārā ʼṇṇā ʼnusāreṇa boddhavyaṃ jagadīśvari |

tataḥ punaḥ karaṣaḍaṅganyāsaṃ vidadhīta vai |


sāmānyapīṭhanyāsañ ca kurvvīta tad anantaraṃ |

tato ʼ nu vai yogaratnapīṭhanyāsaṃ samācaret |


etau nityatayā jñeyau devi naimittikārhaṇe |

pīṭhanyāsaṃ vidhāyetthaṃ dvāvapi prāṇavallabhe |


tato dehamaye pīṭhe cinyate (exp. 10b1–5)


Colophon

Microfilm Details

Reel No. A 0239/04

Date of Filming 26-01-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-10-2011

Bibliography