A 239-8 Dīkṣāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 239/8
Title: Dīkṣāvidhi
Dimensions: 25 x 11 cm x 49 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 239-8

Inventory No. 19512

Title Dῑkṣāvidhi

Remarks

Author Sumati-Jaya-Jitāmitra Malla

Subject Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Illustrations

Folios 35

Lines per Folio 7

Foliation none

Scribe

Date of Copying NS 776

Place of Copying

King Sumati-Jaya-Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||

śrūgurupādukābhyāṃ namaḥ || dikṣāvidhi (!) likhyate || ||


nakasa dina soyā va guru yāke goyatasyaṃ ājñā kāyā va śiṣyana guru ādina sakalaṃ ṅa munakāva

dina soyā va dinavyakta yāya || dhvākhā ināya ādina aṣṭamātṛkā durāju ādina ṅābhiṃ goya cchāya ||

guru ādina pūjā bāli josi ācārya sakalastāṃ goyacchakoṭa dakṣinā viya || śrī2 jujupaniyātaṃ viya || ||

(exp. 3t1–5)


End

etācche dhvākhāna dūṃhāva yāva pāladhvākhānapinaṃ ṣūkuṭhiyā paramāṇayā lavatavā vuju

panisaṃthānaṃ ccheya dūṃkāya mumāla || ṣukuthiyā jukva thava 2 chheyālūkhāsa lāsoya māla

ācāryyana || voloka bhagavati thava 2 dvārayā phusa satāyātaya || sadāyā jukvapāladhvākhāna

dūvanethava thāyasa laṃsoyā dūṃ kāya || khālagāhāyāthanānaṃ thava cche ccchoya || ||

(exp. 35b3–7)


Colophon

iti dīkṣāyāṣukuṭhi coya yāyārātayā vidhi samāptaḥ || || śubhaṃ ||

vaiṣākha kṣemalābhas tu jyeṣṭhe ca maraṇaṃ dhruvaṃ |

ākṣāḍhe bandhunāśaṃ ca śrāvaṇe ca samāyutaṃ ||

dīkṣāyā māsaphalaśubha aśubha saye juroṃ || || saṃ 776 jyeṣṭha vadi 8 goyacchoyā dina ||

digaprāśana || vāraprāśana || pūrvva || ḍāḍiṃvi || āditya || gvāla || dakṣiṇa || surāpāna || …

abde yogaukhanāge tvasitaphaṇitithau phāluṇe māsyalekhi |

sthūlāṃ dīkṣābhidhāyāṃ vividhavidhimayīṃ paddhatīṃ sūjñalabhyāṃ |

saṃpūrṇnaṃ śrībhavānyāḥ padakamalatare bhāvanaikāgracittaḥ

kātyāyanyāḥ kṛpāvān sumatijayajitāmitramallo mahīndraḥ || ||


śrī nepālasamvat 802 vikramāditya saṃvat 1738 kaligatasaṃvat (4772) śake samvat 1603

phālhuṇamāse kṛṣṇapakṣe paṃmyāyā(!)tithau svātinakṣatre dhruvayoge kathākalanamuhutake(!)

bēhapati(!)vāsare kūharāśigate savitari turārāśigate candramasi || || thva kuhnu

śrīśrījayajitāmitramallavarmanā svakarena likhitaṃ saṃpūrṇaṃ || ||


jitāmitrasya bhūpasya tvāṃ vinā nāsti me gatiḥ |

tvadbhakti tvatparāśaktir matirbhūyāt kulāmbike || ||


śrī3 siddhilakṣmīprīnātu || (exp. 35b7–37t4)

exp. 37b contains two graphs of Yantra.

Microfilm Details

Reel No. A 0239/08

Date of Filming 26-01-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-10-2011

Bibliography