A 239-9 Dakṣiṇakālīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 239/9
Title: Dakṣiṇakālīpūjāvidhi
Dimensions: 18 x 8.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6516
Remarks:


Reel No. A 239-9

Inventory No. 15766

Title Dakṣiṇakālῑpūjāvidhi OR Śyāmāpaddhati

Remarks

Author

Subject śākta Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 8.5 cm

Binding Hole(s)

Illustrations

Folios 14

Lines per Folio 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6516

Manuscript Features

Three exposures of fol. 1r, two exps of fol. 2v3r, 4v5r, 9v10r, …

On the last cover-leaf is written: śāyāmappatiḥ samāptā ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


atha śyāmalāpaddhatir likhyate ||


brāhme muhūrtte utthāya śayane sthitaḥ śrīgurupādukāṃ praṇamya prāṇān āyamya mūlādhārāt brahmarandhraparyantaṃ jvalaṃtīṃ parasaṃvidaṃ viciṃtya mūlaṃ trivāraṃ manasā japtvā bahir nirgatya śaucādi prātaḥsaṃdhyāṃtaṃ vidhyaya(!) tāṃtrikīṃ ācared yathā ||

savitṛmaṃdale diviṃ sāvaraṇāṃ viciṃtya mūlena trir arghyaṃ dattvā yathāśakti maṃtraṃ japtvā 6 bhadrakālyai namaḥ 6 bhairavāya namaḥ 6 laṃbodarāya namaḥ 6 mūlenācamya prāṇān āyamya deśakālu saṃkīrtya mama śrīśyāmalāṃbāprītidvārā śrīlalitāṃbāprasādasiddhyarthaṃ śrīśyāmākramaṃ nivarttayiṣye || (fol. 1r1–1v1)


End

… yogyaiḥ saha haviḥ śeṣaṃ svīkuryāt || evaṃ nityaṃ saparyāṃ kurvan lakṣajapaṃ japtvā

taddaśāṃśakrameṇa homatarppaṇabrāhmaṇabhojanāni vidadhyāt || etan manujāpi na kadambān

chiṃdyāt | girā kālīti na vadet || vīṇāveṇu rnatana(!) gāyanagāthāgoṣṭhīṣu na parāṅmukho bhavet |

gāyakaṃ na niṃdyāt || lalitājāpinekṣukhaṇḍaṃ bhakṣayet | nadī vā smared vārttāṃ na jugupset

siddhaddhadravyāṇi na kuryāt strīṣu niṣṭhuratāṃ | vīrastiyaṃ na gacchet || na tāṃ hanyāt | na

tatddravyam apaharet || nātmecchayāmapaṃcakaṃ urarīkuryāt || kulabhraṣṭai saha nāsīta | na

bahupralapet || yoṣitaṃ saṃbhāṣamāṇām apratisaṃbhāṣamāṇo na gacchet || kulapustakāni gopayed

iti śivaṃ || pu śrīkṛṣṇa jyo saṃ 1964 (exp. 20b1–7)

Colophon

|| iti śyāmākramaḥ || (exp. 20b on the left-hand margin)


Microfilm Details

Reel No. A 0239/09

Date of Filming 26-01-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-10-2011

Bibliography