A 240-12 Devīmānasikapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/12
Title: Devīmānasikapūjā
Dimensions: 31 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2575
Remarks:


Reel No. A 240-12

Inventory No. 41499

Title Devyā-Mānasīpūjā

Remarks

Author Śaṅkarācārya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 10.5 cm

Binding Hole(s)

Folios 5

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mā.pū. and in the lower right-hand margin under the word śive

Scribe Ānanda Giri

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2575

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |


uṣasi mā(ga)dhamaṅgalagāyanair


jhaṭiti jāgṛhi jāgṛhi jāgṛhi


atikṛpārdrakaṭākṣanirīkṣaṇair


jagadidañ jagadamba sukhī kuru ||


kanakakalaśaśobhamānaśīrṣaj-


jaladharacimbilasatsamutpatākam |


bhagavati tava sannivāsahetor


maṇimayamandiram etad arpayāmi |


kana(ka)mayavidi(ta)śobhamānaṃ


diśi diśi pūrṇasuvarṇakumbhayuktam |


maṇimayamaṇḍapamadhyame hi mātar


mayi kṛpayā hi samarccanaṃ grahītum | (fol. 1v1–3)



End

muktākundendugaurāṃ maṇimayamukuṭāṃ ratnatāṭaṃkayuktāṃ


akṣasrakkumbhacihnāṃ abhayava(ra)karāñ candracūḍāntrinetrām |


nānālaṅkārayuktāṃ suramukuṭamaṇidyotitas svarṇapīṭhām


sānandāṃ suprasannān tribhuvanajananīṃ cetasā cintayāmi | 70 |


eṣā bhaktyā tava viracitā yā mayā devi pūjāṃ |


svīkṛtyaināṃ sapadi sakalān me parādhān kṣamasva |


nyūnaṃ yat tat tava karuṇayā pūrṇatām etu sadyas


sānandaṃ me hṛdayakamale te stu (nityaṃ ) nivāsaḥ | 71 |


pūjām imāṃ paṭhet prātaḥ pūjā kartum anīśvaraḥ


pūjāphalam avāpnoti vāñchitārthaś ca vindati | 72 |


pratyahaṃ b haktisaṃyukto yaḥ pūjanam idaṃ paṭhet |


vāgvādinyāḥ prasādena vatsarāt sa kavir bhavet | 73 | (fol. 5v3–7)


Colophon

iti śrīmatparamahaṃsaparivrājakācāryya śrīmacchaṃkarabhagavatpādapūjyaviracitā devyāḥ


mānasīpūjā samāptā | likhitaṃ yati ānandagiriṇā hariḥ


yadakṣaram padaṃ bhraṣṭaṃ mātrāhīnaṃ ca yadbhavet |


tatsarvaṃ kṣamyatāṃ devi prasīda parameśvarī(!) | 1 |


devyai namaḥ gaṇādhipataye paśupataye namaḥ || (fol. 5v7–9)


Microfilm Details

Reel No. A 0240/12

Date of Filming 27-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-09-2011

Bibliography