A 240-13 Deśabalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/13
Title: Deśabalividhi
Dimensions: 29 x 8 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 240-13

Inventory No. 17089

Title Deśabalividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 29.0 x 8.0 cm

Binding Hole(s)

Folios 18

Lines per Folio 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2159

Manuscript Features

Excerpts

Beginning

+ anvayaṃ tatra devatā |


nirggamapīṭhi oṃkāraṃ siddhānvaya prakīrttitāṃ ||


tūṣṇīṃ bhūti guhāvāsī bṛkṣaścaiva kadambakaḥ |


saṃkhe tasyevitaproktaṃ(!) ambā ca guhavāsinī ||


gṛhaścandrapuraṃ proktaṃ bhedo manthānabhairavaṃ(!) |


gotra malikādevī vāmamārgge prakalpayet ||(!)


anvayaṃ pratyayaścāraṃm adhikāraś cakoṅkaṇe |(!)


jarmma(!)brahmaśilāsthāne sthiti(!)śrīkāmarūpake ||


kīrttiściñcini(!)bṛkṣe tu siddhiṃścaiva tu sāgare ||


tuṣṭo haṃ tasya deveśi yo jānāti kulākramaṃ ||


ṣoḍaśādhārabhedena nyāsaṃ kūṭaṃ kramaṃ tathā |


pūjitaṃ siddhidaṃ bhadre śuśikhyāya(!) nivedaye (!) (exp. 2:1–7)



End

glūṃ

vidyābhogā(!)pagamyaṃm anubhayavimalaṃ tri(!)śrapīṭhe lalāṭe


aiṃ evaṃ vyāptaṃ samastaṃ sthitilayajananī rudraśaktisti(!)bhedā |


aiṃ tatrasthāṃ devadevīṃ akulakulamayānandadhātri svatantrā


oṃ gurvājñāvindubhūtā paśujanabharaṇī siddhidivyo(!)gharūpā |


+ nityaklinnā suraktā bhagamuditapadānandadātri prasiddhā


+ kurvvanti tatvakāmān kṣubhita(!)natanuṃ śrīkujākṣān namāmiḥ(!) || ||


aiṃ santānaṃ merumārgge (exp. 18b2–7)


=== Colophon ===x

Microfilm Details

Reel No. A 0240/13

Date of Filming 27-01-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-09-2011

Bibliography