A 240-1 Durgāvidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/1
Title: Durgāvidhāna
Dimensions: 19.5 x 8.5 cm x 160 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/781
Remarks:


Reel No. A 240-1

Inventory No. 20206

Title Durgāvidhāna and Bhairavadattārka

Remarks

Author Bhairavadatta “Dviveda”

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 8.5 cm

Binding Hole(s)

Folios 160

Lines per Folio 6

Foliation figures in lower right-hand margin under the word rāmaḥ

Scribe Haladhara Śarmā

Date of Copying NS 1021

Place of Copying Bhaktapattana Bhairavasthāna

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/781

Manuscript Features

MS contains Durgāvidhāna and the commentary Bhairavadattārka by Bhairavadatta “Dviveda”.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


śrīcaṇḍikāyai namaḥ ||


caturvvarggasamudbhūtaṃ caturvargaphalapradaṃ ||

caturvarṇaṃ caturvarṇaśaṃkaraṃ śāṃkarīṃ bhaje || 1 ||


gaṇapatiṃ ||


sakalasuramaheśaṃ mokṣalakṣmīniveśaṃ |

ghṛtalalitaniśeṣaṃ vyomakeśaṃ śiveśaṃ ||

karavalayitaśeṣaṃ sarvakālepi śeṣaṃ

śitajaṭilasuveṣaṃ cintaye cidviśeṣaṃ || 2 || (fol. 1v1–5)


End

paśupuṣpārghadhūpaiś ca gaṃdgadīpais tathottamaiḥ ||

viprāṇāṃ bhojanair homaiḥ prokṣaṇīyair aharniśaṃ ||

anyaiś ca vvidhair bhogaiḥ pradānair vatsareṇa yā |

prītir me kriyate sāsmin sakṛt sucarite śrute ||


ity atra paśvādibhir aharniśaṃ vatsareṇa kriyamāṇāyā prītir m bhavati || sā smin sucarite sakṛchhrute bhavatīti

svayaṃ bhagavatyaiva nivṛttiṃ vidhānāt || kṣatriyādes ti nijagātrāsṛgukṣitam ityukte tathā rudhirāktena balinā

māṃsena surayā nṛpetyukteś ca tadadhikāritā sphuṭeti prāg eva nirūpitaṃ tad etad dharmaṃ adhyamyaṃ veti saiva

jānātīti sarvaṃ niravadyam || || (fol. 159v1–160r1)


«Colophons»


iti śrīṣṭikāpathapuravāstavya dvivedopanāmaka śrīkṛṣṇadattasutabhairavadattakṛterke ekādaśaṃ kiraṇaḥ || 11 || saṃvat 1021

kārttikaśudi bhaumavāsare bhaktapattanabhairavasthāne vāstavya śrīhaladharaśarmaṇā durgāvidhānapustakaṃ

likhitaṃ śubhaṃ || śrī || (fol. 160r1–4)



Microfilm Details

Reel No. A 0240/01

Date of Filming 27-01-1972

Exposures 169

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-09-2011

Bibliography