A 240-3 Deśabalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/3
Title: Deśabalividhi
Dimensions: 33.5 x 13 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/691
Remarks:


Reel No. A 240-3

Inventory No.17091

Title Deśabalividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 13.0 cm

Binding Hole(s)

Folios 56

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/691

Manuscript Features

Excerpts

Beginning

❖ śrīgurave namaḥ ||


atha deśabalividhir likhyate || ||


jajamānapuṣpabhājanayācake ||


adyetyādi || vākya ||


mānavagotraśrīśrījayabhūpatīndramalladevavarmmāhaṃ śrī3 vārāhīdevyā


jirṇoddhāraprāsādapratiṣṭhārthaṃ paripūrṇakalaśasacchatrapuṣpamālādhvajāvarohaṇaṃ


deśabalyārccana karttuṃ puṣpabhājanaṃ samarpayāmī ||


śrīsamvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā


sṛṣṭaṃ nyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |


catvāro paṃcakonya punarapi caturaṃ statvato maṇḍaledaṃ


sṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśa(ṃ) || || (fol. 1v1–6)


End

yathā vāṇaprahārāṇāṃ kavacam bhavati vāraṇāṃ


tadvadeva vidhātrānāṃ(!) śāntir bhavatu vāraṇaṃ |


svasthānakṣatrapālāya brahmaṇyādi asitāṅgamahābhairavasahitāya gaṇavaṭukayoginīkṣatrapālāya


sāṅgāya sagaṇas(!)parivārāya digavidigi indrādilokapālāya suprītā varadā bhavastu(!) || yajamānasya


mānavagotra śrīśrījayabhūpatīndramarllavarmmaṇaḥ śrīśrīśrī vārāhīdevyā jīrṇoddhāraprāsādopari


sacchatrasuvarṇakalaśadhvajāvalohana(!)bhairavāgniyajñakarmmanimityarthaṃ sagaṇasya


nivārāṇāṃ āyurārogyam aiśvaryajanadhanalakṣmīsantatisantānabṛddhira(!)


yathāśāstroktaphalabaladāyino bhavantu |


anyatra śaraṇaṃ nāsti tvameva śaraṇaṃ mama |


tasmāt kāruṇyabhāvena rakṣarakṣa parameśvarīḥ(!) || ||


samaya cchoya || tarppaṇa || prītapretātyādi || ekāneka ambepūrvva || (valajala)ṅāva balivisarjjana


yāya || deśa ṅūya holake || vājanasuddhā || (fol. 55v5–56r5)



«Colophons»


iti deśabalividhiḥ samāpta(ṃ) || ❁ || || ❁ || (fol. 56r5–6)


Microfilm Details

Reel No. A 0240/03

Date of Filming 27-01-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 13-09-2011

Bibliography