A 240-4 Dutiyāgavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/4
Title: Dutiyāgavidhi
Dimensions: 35 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 240-4

Inventory No.20255

Title Dutiyāgavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.0 x 11.5 cm

Binding Hole(s)

Folios 3

Lines per Folio 11

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

atha tatkasā(!) uttamādiviśeṣam āha devīyāmale ||


kuṃḍodbhavāmṛtaṃ devi uttamottamam eva hi |

uttamaṃ rajavīryāṇi madhyamaṃ kevalo rajaḥ || 1 ||


adhamaṃ pauruṣaṃ vīryaṃ tathānyaccādhamādhimaṃ(!) || iti ||


athaitad yāgapraśaṃsā devīyāmale || ||


īśvara uvāca ||


dūtīyāgavidhiṃ vakṣye kauladharmottamottamaṃ ||

yasyānuṣṭhānamātreṇa svayaṃ brahmatvam āpnuyāt || 1 ||


santi nānā vidhā dharmā yaihikāmuṣmikāni ca |

tatsāraṃ tu samālokya tathānyaṃ mantrasaṅgrahaṃ || 2 || (fol. 1r1–3)


End

āliṅganaṃ vinā devi kuṣṭir bhavati pārvvati ||

vinādantakṣataṃ devi loke bhavati ninditaḥ || 8 ||


paṃcamāṃ tu sakṛd dattvā sāvitrī jāyate sati ||

dvitīyena tu lakṣmī syāt tṛtīye pārvvatī bhavet || 9 ||


tato dadyāt sukhādhikyaṃ tasyā puṇyaṃ na ganyate(!) ||

āliṃgane haredrogaṃ dhanadhānyādi cuṃbane || 10 ||


nakhadantakṣatādyaiś ca tadā mokṣa prajāyate |

sāyujyaṃ saṅgamena syāt satyam eva na saṃśayaḥ || 11 || ityādyalaṃ vistareṇa (fol. 3r10–3v1)


=== Colophon ===x



Microfilm Details

Reel No. A 0240/04

Date of Filming 27-01-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 13-09-2011

Bibliography