A 240-5 Deśabalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/5
Title: Deśabalividhi
Dimensions: 31 x 16 cm x 65 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/690
Remarks:


Reel No. A 240-5

Inventory No. 17076

Title Deśabalividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 16.0 cm

Binding Hole(s)

Folios 65

Lines per Folio 11

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/690

Manuscript Features

Excerpts

Beginning

❖ śrī namaḥ gurave ||


atha daśavalividhir llikhyate || ||


yajamāna puṣpabhājana ||


adyetyādi || vākya || mānavagotrayajamānasya śrī 2 jayabhūpatīndramalladevavarmmaṇaḥ śrī 3

sveṣṭhadevatāprītyarthaṃ pāṣāṇanirmmitaprāsādopari śrīśrī umāmaheśvarasthāpanasahasrāhuti(!)

ahorātrayajñadaśavalyārcaṇapūjākartuṃ puṣpabhājanaṃ samarpayāmi || ||


śrīsamvarttāmaṇḍalānte kramapadasahitā nandaśaktisūbhi(!)mā

sṛṣṭaṃ nyāyacatuṣkaṃ akulakulagataṃ paṃcakañ cānyaṣāṭkaṃ |

catvāro paṃcako [ʼ]nya punar api caturaṃ atattatvamaṇḍalena

saṃsṛṣṭaṃ yena tasmai namataguruvaraṃ bhairavaṃ śrīkujeśaṃ || || (fol. 1v1–6)


End

āśirvvā ||


anbe pūrvagataṃ paraṃ bhagavatī(!) caitanyarūpātmikā

jñānecchā bahulā tathā hariharau brahmāmarīcitrayaṃ |

bhāsvadbhairavapaṃcakaṃ taranu ca śrīyoginīpañcakaṃ

candrā[r]kkā ca marīcaṣāṭkavimalaṃ māṃ pātu nityaṃ śrīkuja(!) || (!)


kalaśalaṅāva valivisarjjanayāya || || sākṣiyhāya || vākya || deśaṅuyakaṃ valihokale || || vājanasuryyā ||

|| (fol. 64v8–65r1)


Colophon

iti daśavalyārccanavidhih samāptaḥ || || || śubham astu sarvvadā || || (65r2)


Microfilm Details

Reel No. A 0240/05

Date of Filming 27-01-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-09-2011

Bibliography