A 240-6 Dumājupūjāprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/6
Title: Dumājupūjāprayoga
Dimensions: 31 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/763
Remarks:


Reel No. A 240-6

Inventory No. 19831

Title Dumājupūjāprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 12.0 cm

Binding Hole(s)

Folios 20

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/763

Manuscript Features

the missing filios are : 1–2, 4–10, 20–22

Excerpts

Beginning

ātma‥‥ || ātmane siṃcayet || ātmane caṃdanaṃ namaḥ || ātmaśirase puṣpaṃ namaḥ || atmāsanāya

namaḥ || ātmamūrttaye namaḥ || || puṣpabhājanathiyāvataya ||


oṁ saptavyādhādaśāraṇya(!) mṛgākāraṃ care girau |

cakravākā(!) śaradvīpe haṃso sarasi mānasī(!) ||

te [ʼ]pi jātā kurukṣetre brāhmaṇā vedapāragāḥ |

prasthitā dūram adhyā(!)naṃ yūyaṃ tebhyo prasīdatha ||


śrāddhabhūmiṃ gayāṃ dhyātvā dhyātvā devaṃ gajādharaṃ |

tāmbhyāṃ caiva namskāraṃ tataḥ śrāddhaṃ pravarttate || || (fol. 3r1–6)


End

navākṣareṇa agni[ṃ] gṛhītvā || oṁ hrīṁ huṁ hāṁ phreṁ kṣoṁ kroṁ namaḥ || || aiṁ 5 ▒ ▒ kuṇḍa

inddhana yonyāṃ ṭṛdhā vṛrtuparibhrāmya || vākya || yathākāryyam uccārya || aiṁ 5 hūṁ aiṁ ▒

agnisthāpanaṃ sumuhūrtāstu agnisthāpanaṃ || oṁ hrāṁ rāṁ rīṁ rūṁ vahnicaitanyāya svāhā || ▒


śrīsamvarttāmaṇḍalānte kramapadasahitānandaśaktisubhīmā

sṛṣṭaṃ nyāyacatuṣkaṃ akulakulagatāpañcakaṃ cānyaṣaṭkaṃ |

catvāro pañcakonya puna || (fol. 32v2–7)


Colophon

Microfilm Details

Reel No. A 0240/06

Date of Filming 27-01-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-09-2011

Bibliography