A 240-9 Devīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 240/9
Title: Devīpūjāvidhi
Dimensions: 21 x 7.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/882
Remarks:


Reel No. A 240-9

Inventory No. 20204

Title Devīpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 9.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1090

Manuscript Features

Excerpts

Beginning

kākṣaraṃ |


kādināntāsuvaikṣetrāgrāmavaitādināntāgā ||

yādimāntāḥ purāś caiva pīṭhā vāi yādi vātagāḥ |


śādihāntāś ca nagarā ete nāmāḥ(!) prakīrttitāḥ ||

svarāḥ ṣoḍaḥ(!)śapīṭhākhyā dvīpākhyā vyañjanāni ca |


kṣetragrāmapurasyeva lakṣayitvā nirākulaṃ ||

pālakasyākṣaraṃ yatra padena ca tadādimaṃ |


na guruṃ nādimaṃ nānta na Madhya pīṭhasaṃyutaṃ ||

kevalaṃ tu yadā naiva pīṭhañ ca tad ādimaṃ || (!) (fol. 72r1–5)


End

śeṣam adbhūtarūaṃ tu kulacaṇḍam aḍhuhāsitaṃ |

divbhujekamukhaṃ śyāmaṃ khaḍgotpalavidhāriṇaṃ ||


bhogātayānvitaṃ raudraṃ padmamadhye vicintayet |

nirmālyaṃ sarvadevānāṃ śrīcanḍāya nivedayet ||


tasya mantra[ṃ] pravakṣāmi yena pūjaṃti mānavāḥ |

tṛtīyapraṇavenāsau kulacaṇḍa[ṃ] samarcayet ||


bījaṃ dīrghodbhave naiva kulacaṇḍāya niveśayet |

ādyaṃ putitaṃ (fol. 75v4–7)


=== Colophon ===x

Microfilm Details

Reel No. A 0240/09

Date of Filming 27-01-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-09-2011

Bibliography