A 241-11 Nirvāṇaguhyakālīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/11
Title: Nirvāṇaguhyakālīpūjā
Dimensions: 29 x 12.5 cm x 32 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/41
Remarks:



Reel No. A 241/11

Inventory No. 47830

Title Nirvāṇaguhyakālīpūjā

Remarks

Author

Subject Karmakāṇḍaa

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu (lepolello)

State incomplete

Size 29.0 x 12.5 cm

Binding Hole(s)

Folios 27

Lines per Page 10

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/41

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ ||


śrīparadevatāyai namaḥ ||


hastapādau prakṣālyācamya devīkoṣṭhaṃ praviśya pradakṣiṇī kṛtya devīṃ paṃcamudrayā praṇamya


tatropaviśya jalapātram ādāya phraḥ astrāya phaṭ iti jalaṃ prokṣya || phreṁ ▒ śoṣaṇaṃ || phreṁ ▒


dahanaṃ || phreṁ ▒ plāvanaṃ || trikoṇaṃ vilikhya tan madhye vphreṁ3 ti vījaṃ vilikhya || vphreṁ


yogeśvaryai vidmahe śrīguhyakālyai dhīmahi tan naḥ siddhiḥ pracodayāt || (exp. 3t1-4)


«End»

phreṁ hrīṁ klīṁ śrīṁ śrīguhyakālī sālokyalakṣmīdvāraśrīpādukāṃ pūjayāmi tarppayāmi phreṁ namaḥ svāhā ||


phreṁ hrīṁ klīṁ śrīṁ śrīguhyakālī sāyujyalakṣmīdvāraśrīpādukāṃ pūjayāmi tarppayāmi phreṁ namaḥ svāhā ||


phreṁ hrīṁ klīṁ śrīṁ śrīguhyakālī sāmīpyalakṣmīdvāraśrīpādukāṃ pūjayāmi tarppayāmi phreṃ namaḥ svāhā ||


phreṃ hrīṁ klīṁ śrīṁ śrīguhyakālī sārūpyalakṣmīdvāraśrīpādukāṃ pūjayāmi tarppayāmi phreṁ namaḥ svāhā || (exp. 29t1-5)


«Colophon» x


Microfilm Details

Reel No. A 241/11

Date of Filming 21-01-1972

Exposures 30

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-09-2013

Bibliography