A 241-14 Nityārādhanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/14
Title: Nityārādhanavidhi
Dimensions: 36 x 16 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4793
Remarks:



Reel No. A 241/14

Inventory No. 48349

Title Nityārādhanavidhivyākhyā

Remarks

Author Śrīmat- Trimallaṃvi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 16.0 cm

Binding Hole(s)

Folios 15

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī and in the lower right-hand margin under the word guru

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4793


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


brāhme muhūrtte cotthāya nidrāṃ hitvā prasannadhīḥ ||


harir harir harir iti vyāhared vaiṣṇavaḥ pumān || 1 ||


grāhagraste gajendre ravati sarabhasaṃtārkṣyam āruhya dhāvan ||


vyāghūrṇan mālyaghoṣāvasanaparikaro meghagaṃbhīranādaḥ ||


āvibhrāṇo rathāṅgaṃ saram asim abhayaṃ śaṃkhacāpau sakheṭaṃ


hastaiḥ kaumodakīm apyavatu harirasāvaṃhasāṃ saṃhater naḥ || 2 ||


iti dhyānapūrvakaṃ harir harir harir iti saptakṛtva uccārya jalena vā śrotreṇācamya ||


tasminneva śayaneya āsīno niyateṃdriyaḥ ||


trastanirvviṇṇahṛdayo vyarthaṃ vīkṣya gataṃ vayaḥ || 3 ||


tāpatyrayeṇa cākrāṃtaḥ tīvreṇādhyātmikādinā ||


dāvajenāgninālīvo bhrāmyanniva vane mṛgaḥ || 4 || (fol. 1v1–5)



«End: »


oṃ kṛtaṃ ca kariṣyāmi yogena karmaṇā bhagavaṃtam arcayiṣyāmīti saṃkalpya


balamaṃtrānusaṃdhāya samaṃtrakamaṃtrakaṃ vā surūpāṃ pratimām iti śaunakoktān arcām


anusandadhyāt || yathāśakti sanakādisādhya duḥṣśakasvānubhavaṃ


bhavānevānubhāvayatvitvadhyavasya prāsādakhaṭvāparyaṅgannyāyena nāḍīpūritam iti pūritatam iti (!)


puritati brahmaviśvātmanaḥ śayanam anusandhāya lakṣmīpariṣvaṃgavyaṃjakamādhavaśabdam


uccaran bhagavaccaraṇāravindacaraṇayor nyasta śiraskaḥ śayīta nidrāvicchede dhyāyeta


saṃkīrttayec ca kālāṃtare pyaikāgryasaṃbhave yogaḥ kāryaḥ mṛtakasūtakādi prāpteṣu saṃkīrttanena


smaraṇena ca tatkālo yāpanīyaḥ aśaucasamaye pi mānasayāgamātram anumanyate oṃ kṛta ca


kariṣ〉āmi yogena karmaṇā bhagavān vāsudeva prīyatām iti tṛptiṃ dadyāt punaḥ kāle


‘dhigamanādisaṃkalpaḥ (fol. 15r5–10)



«Colophon:»


iti śrīmat trimallaṃvināviracitaṃ śrīmadbhāṣyakārakṛtanityārādhanavidhivyākhyānaṃ saṃpūrṇaṃ


samāptaṃ śrīmate rāmānujāya na (fol. 15r10)



Microfilm Details

Reel No. A 241/14

Date of Filming 27-01-1972

Exposures 18

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-09-2013

Bibliography