A 241-15 Nirvāṇaguhyakālyarcana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/15
Title: Nirvāṇaguhyakālyarcana
Dimensions: 27 x 12 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2055
Remarks:



Reel No. A 241/15

Inventory No. 47835

Title Nirvāṇaguhyakālyarcana

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 12.0 cm

Binding Hole(s)

Folios 35

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation Guhya and in

the lower right-hand margin under the word Guru

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2055


Manuscript Features

Excerpts

«Beginning: »



oṃ namo maṃgalāyai || ||


oṃ paramaśivaśakti śrīśrīnātha aśeṣapāraṃparyāntama (!) śrīgurupādāṃbujaṃ śirasā praṇatosmi ||


oṃ gurunamaskāra || tataḥ svāsanamaṃtraṃ yathā || oṃ hrīṁ hūṁ chrīṁ phreṁ ātmāsanāya


pādukāṃ || tato nyāsaḥ || oṃ phreṁ mahācaṇḍayogeśvari ślīṁ hūṁ astrāya phaṭ | 3 | oṃ


mayakhaphala astrāyakaratalapṛṣṭābhyāṃ namaḥ | oṃ khphreṁ hrīṁ ▒ hrīṁ khphreṁ oṃ vāra 27 ||


niśvāse prāṇāyāmaṃ kṛtvā || oṃ khphrāṁ aṅguṣthābhyāṃ namaḥ || (fol. 1v1–5)


«End: »


guhyakālī śiraḥ pātu ḍāmarī hṛdayaṃ mama ||


kaṃṭhaṃ siddhikarālī ca siddhiyogeśvarīndriyaṃ ||


caṇḍakāpālinī bāhu pādau dvau muṇḍamālinī ||


aṭṭahāseśvarī vakṣaḥ kālācakreśvarī tanuḥ |


pātūdaraṃ mahākālī sarvvamarmmāṇi caṇḍikā ||


vajrakāpālinī pātu sarvvāṅgāni ( ca ) sarvadā ||


namas te trijagan mātar māṃ rakṣa śaraṇāgataṃ ||


kṛtaṃ yathāśakti mayā tava naimittikārcane ||


nyūnātiriktājñānajanya doṣān kṣamasva me ||


iti śāṃtistotraṃ paṭhitvā daṇḍavad aṣṭāṅgair muhurmuhuḥ namaskuryāt || || (fol. 35r2–6)


«Colophon:»


iti mahākālasaṃhitāyāṃ śrīmajjvālāmālinarasiṃhaguhyakālyarccanapaddhatiḥ samāptā || || ||


atha daśāṃgāni saṃskāra kathyate (!) ||


gurukuṃḍadhyānaṃ vivāha || snānaṃ dvir āgamaḥ ||


saṃdhyāvandanaṃ saṃyogaḥ arghyadānaṃ


garbhāśayaḥ ||


tatrāpi āgneyāḥ vidyāḥ saumyāḥ (!) iti vivekaḥ tatrāgneyānāṃ vāmanāḍīpravāhaḥ svāpaḥ dakṣiṇanāḍī


pravāho jāgaraḥ saumyānāṃ tu tadviparītam iti tatra jāgad avasthāyāṃ japaḥ evaṃ japtvā


saṃkhyāpūrttaiḥ siddhiḥ || || iti tantroktaṃ sāmānyavidhiḥ || || || (fol. 35r6–35v9)



Microfilm Details

Reel No. A 241/15

Date of Filming 27-01-1972

Exposures 49

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-09-2013

Bibliography