A 241-17 Nirvāṇaguhyakālīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/17
Title: Nirvāṇaguhyakālīpūjā
Dimensions: 20 x 7.5 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2060
Remarks:


Reel No. A 241/17

Inventory No. 47831

Title Nirvāṇaguhyakālῑpūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 7.5 cm

Binding Hole(s)

Folios 6

Lines per Page 18

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2060

Manuscript Features

Excerpts

«Beginning: »


❖ śrīparadevatāyai namaḥ ||


akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ ||


tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ||


gurunamaskāra || ||


āsana namaskārayā mantra || || oṁ hrīṁ hrūṁ cchrīṁ phreṁ svātmāsanāya namaḥ || || atha nyāsa ||


oṁ phreṁ hṛdayāya namaḥ || siddhikarāli śirase svāhā || hrīṁ cchrīṁ hūṁ śikhāyai vaṣaṭ | strīṁ phreṁ


kavacāya hūṁ || namaḥ netratrayāya vaiṣaṭ || svāhā astrāya phaṭ || (exp. 3t1–6)


«End: »


japaṃ nivedya śivaṃ śivatamaṃ śāntaṃ śivātmānaṃ śivottamaṃ ||


śivamārgapraṇetāraṃ praṇamāmi sadāśivaṃ ||


namaskṛtya ||


mukhavādyaṃ kṛtvā ||


vāṇarāvaṇacaṇḍīśa naṃdibhṛgimṛḍādayaḥ |


pārvatīśaprasādena sarve gṛhṇantu śāmbhavāḥ ||


nīlakaṇṭhapadāmbhoja pratisphurati mānasaḥ |


śaṃbhoḥ pūjāphalaṃ dehi caṇḍeśvara namo stu te ||


iti puṣpākṣataṃ sarvaṃ caṇḍeśvarāya prakṣipya ||


bhgavan śiva pūjito si kṣamasva ||

iti visarjanaṃ saṃhāramudrayā || || (exp. 20b1–7)


«Colophon:»


iti pārthivapūjāvidhiḥ || (exp. 20b7)


Microfilm Details

Reel No. A 241/17

Date of Filming 27-01-1972

Exposures 21

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 16-09-2013

Bibliography