A 241-19 Nṛtyārambhavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/19
Title: Nṛtyārambhavidhi
Dimensions: 31.5 x 9 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1322
Remarks:



Reel No. A 241/19

Inventory No. 48729

Title Nṛtyārambhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State completed

Size 31.5 x 9.0 cm

Binding Hole(s)

Folios 68

Lines per Page 6

Foliation figures on middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying NS 810

Place of Copying

King Sumati Jaya-Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1322

Manuscript Features

Excerpts

«Beginning: »


❖ tata karuṇasiddhi || (!)


śaniścaravāra aṃgā(ra)vāra , thvanetā vāhikana , sakala ṅateva || hṅathu kohnu sakalaṅa(ṭha)?lusi


yāya khalisnāna || vastra hele || ekabhakta yāya maphatasā tevaṃ pūjāyāṅāva samananake || ||


saṃtikuhnu snānayācake || jikoṇa upavāsa yācake || majirasā devaskapūjāyāṅā va samayena kāva


taya rātrisa pūjā vane || ācārya guru gāyana vāyana pyākhanamo mārako karuṇa ādina navarasa


samārako pyākhanayā anukramana mālako siddhipūjā yāya || yajamāna saṃkalpayācake ||


adyādi || manavagotrayajamānasya śrīśrīsumatijayajitāmitramalladevavarmaṇāṃ


kṛtaśrīśrīśrīsveṣṭadevatāprītikāmakṛta adhyātmarāmāyaṇokta ādikāṇḍādi svarggārohanapajyaṃtaṃ


nāmanṛtyasāṅgopaṅgasiddhyarthaṃ


śrīśrīśrīkubjikāmūrttisadānandanṛtyeśvaramahābhairavārādhanakarunasiddhisādhanārthaṃ


pañcopacārapūjāṃ kā(ra)yiṣye || īśvara prīṇātu || iti saṃkalpa || (fol. 1r1–1v2)


«End: »


oṁ hūṁ kālātmane ni(ra)ñjanapaṭadharātmatte (!) namaḥ || oṁ hūṁ


mṛtyuvyañjanapaṭtadharātmakamūrtte namaḥ || iti mṛ(rrti)pūjā || saṃprādāyavisarjana yāṅāva


dakṣiṇāhahitana thava thava kaṇṭhanaṃ lava hlāya || || candanādi || sagona || āśīrvvāda || sephā ārati


pratiṣthā || pratiṣthitosītyādi || || deva hlācake || gācche tayāva || nāndīślokapadapadape guruna


sūmyamehārake || || thvanaṃli mijanapātrayā mijarathāna kāyake || misāpātrayā misāthāna kāyake ||


thvanali devahlāyake devaske samayacchāya sakalastāṃ viya || cepaan thiya thanā || dakṣiṇā ||


ekāneka || svānako kāya || || kalaśavisarjjana || hnasakanatayāva kalaśābhiṣeka || candanādi || svāna


sakalastāṃ viya || balivisarjjana || sākṣī thāya || (fol. 65v4–66r4)


«Colophon:»


iti nṛtyārambhavidhi samāpta(!) || || ❁ || ||


śāke ? śūnyaśaśāṅkavāraṇamite pauṣe hi kṛṣṇe śanau


pañcamyāṃ kila yonibhe jayajitāmitraṃ śatām āśrayaḥ ||


svaṣṭeṇyāḥ parituṣṭaye ca sumatiḥ śrīkubjikāpaddhatiṃ


sānandaṃ samalekhayad raghupater vaṃśodbhavo bhūmipaḥ ||


|| samvat 810 pauṣa kṛṣṇa paṃcamī pūrvvaphālguṇīnakṣetre śaniścaravāra thvakuhnu || svasti ||


śrī3 sveṣṭadevatāprītikāmanānuśastu śāstrasaṃgītādi sakalavidyāpāraga gāndharvavi(dyā)nipuna(!)


sakalarājacakrādhīśvaracūḍāmaṇi mahārājādhirāja sūryavaṃśodbhava


śriśrīsumatijayajitāmitradevasana adhyātmarāmāyana(!) ādikāndaṃ(!) niśe svarggārohanatvaṃ thva


pyākhanayā nṛtyārambhapūjāpaddhati sāphura thva || nānā granthasa soyāva || śrī3 kubjikāmatana


nā(gva)rastaṃ mahākastana dayakā juroṃ || jñāni siddha sādhaka panisena hlākemāla || ana herā


yāya mateva yatnapūrvakana nidāna yāya māla || kayaṅgalathāṅāna sānasādoṣarāka juroṃ ||


nidānayāṅāna puṃṇyarāka juro || śubhamastu sarvvadā || || || || (fol. 66r4–66v6)


Microfilm Details

Reel No. A 241/19

Date of Filming 28-01-1972

Exposures 73

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 16-09-2013

Bibliography