A 241-21 Nṛtyeśvarīmahābhairavārādhanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/21
Title: Nṛtyeśvarīmahābhairavārādhanavidhi
Dimensions: 32 x 9 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1322
Remarks:



Reel No. A 241/21

Inventory No. 48813

Title Nṛtyeśvarῑmahābhairavārādhanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State completed

Size 32.0 x 9.0 cm

Binding Hole(s)

Folios 22

Lines per Page 6

Foliation figures on middle right-hand margin of the verso. ( 69r–90v)

Scribe

Illustrations:

Date of Copying NS 811

Place of Copying

King Sumati Jaya Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1322


Manuscript Features

Excerpts

«Beginning: »


oṃ namaḥ śrīnṛtyeśvarāya ||


atha pyākhanalītātayayā vidhi ||


+++++samatāpūtāyāya || laṃkhana hāya || ūkāraṃ vāyubījaṃ


mityādi || cata || śrīkhaṇḍacaṇḍanaṃ divyaṃ || siṃdūra || vīreśvarī mahāvīra || akṣata ||


akṣataṃ akṣakāmārthaṃ || jajamakā || yajñopavītaṃ || svāna nānā puṣpasugaṃdhādi ||


gurunamaskāra || (ura)nandi || padmāsanāya pādukāṃ || oṃ hūṃ naṃ nandine namaḥ || 3 ||


stava mahākāla || pretāsanāya pādukāṃ || oṃ hūṃ maṃ mahākālā(ya) namaḥ || 3 || ||


mantramūla || ādhāraśaktaye 8 || bṛṣāsanāya namaḥ || triyāñjali || oṃ hūṃ ▒ nṛtyeśvaramahābhairavāya hrīṃ ▒


nṛtyalakṣmīśaktisahitāya pādukāṃ || 3 || ṣaḍaṅgana pūjā || gāyatrī || (fol. 69r1–6)


«End: »


gāyatrī || oṃ paśupāsāyavidmahe viśvakarmāya dhīmahi tanno jīva pracodayāt || samaya arghapātra


sathuṅā +++++ || || +gvaḍalaṃkha yajamānayātā viya tha maṃjo ṅāvataya || || oṃ adyādi || vākya ||


oṃ paśu gṛhṇāmi deveśi prajñayā upayācitaṃ ||


asyāpi svargasaṃprāpti nāṭeśvara prayaccha me ||


muhāra ṅāva syācake || +++śaktityādi || || astrana arghapātrana hāya || śiracchedana yācake || thama


joṅāva hinatecake || śiracchāya || iti maṇḍa yāgavidhi || || samayacchāya samastāṃ viya || ++ ||


ekāneka || svānako kāya kalasavisarjana || hnasa kana tayāva || kalaśābhiṣeka || candanādi || svāna


sakalastāṃ viya || balivisarjana sākṣī thāya || || (fol. 88r1–89v2)


«Colophon:»


iti pyākhana (nauśvara) lītātayayā vidhi samāpta || || ❁ || || ||


śāke candraśaśāṅkakuñjaramite naipālike kārttike ||


kṛṣṇaikādaśi sattithau ravidine haste vadānyuttamaḥ ||


kubjeśyāḥ parituṣṭaye ca lalitaṃ kramāt (!)


sveṣṭaṇyāḥ parituiṣṭayejayajitāmitro nṛpālekhayat || (!)



saṃvat 811 kārttika kṛṣṇa ekādaśī hasta nakṣatre āyuṣmāṃ yoge ādityavāra thva kuhnu ||


svasti śrī3sveṣṭadevatāprītikāmanāna


śastraśāstrasaṃgītādisakalavidyāpāragagāndharvavidyānipuna(!) sakararājacakrādhīśvaracūḍāmaṇi


mahārājādhirāja sūryavaṃśodbhava śrśrīsumati jayajitāmitramalladevasana adhyātmarāmāyana


ādikāndaṃ (!) niśe svargārohanatāṃ (!) thva pyākhanayā nṛtya saṃpūrṇapūjāpaddhati sāphula thva


nānā granthasa soyāva śrī3 kubjikāmatana nāśvarastaṃ mahākastana dayakā juroṃ || jñāni siddha


sādhakapanisena hlākamāla anaharāyāya mateva yatnapūrvakana nidāna yāyamāla ||


kayaṃgalathāṅāna sānasādoṣarāka juro || nidānayāṅāna +++++ || (fol. 88v1–89r5)



Microfilm Details

Reel No. A 241/21

Date of Filming 28-01-1972

Exposures 25

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 17-09-2013

Bibliography