A 241-6 Nānādevatāpūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/6
Title: Nānādevatāpūjāpaddhati
Dimensions: 30 x 11.5 cm x folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1666
Remarks:



Reel No. A 241/6

Inventory No. 45663

Title Anantavratodyāpanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 11.5 cm

Binding Hole(s)

Folios 84

Lines per Page 7

Foliation chapter wise; figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1666

Manuscript Features

MS contains the Chapters on Anantavratodyāpana:-


Navapῑṭhāṣṭamātṛkārādhanavidhi

Niśibalyāecanavidhi

Mālinīdaṇḍakastotra

Yavodakavidhi

Kaumārārcanavidhi

Gaṇapatipūjana


Excerpts

«Beginning: »


❖ oṃ namaḥ śrī3 mahāgaṇeśāya namaḥ ||


śrīgurupādukābhyāṃ namaḥ || ||


śrī3 anantavratodyāpana sahasrāhutiyajñe navapīṭhi aṣṭamātṛkā ārādhanavidhir likhyate || ||


yajamāna puṣpabhājana yācake || || || adyādi || vākya || mānavagotrayajamā(na) antato (!)


vratodyāpanasahasrāhutiyajñe navapīṭhi aṣṭamātṛkā ārādhana


bighniharaṇabalyārccaṇapūjānimityarthaṃ puṣpabhājanaṃ samarpayāmi || ||


śrīsaṃvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā ||


sṛṣṭaṃ nyāyacatuṣkaṃ akurakulagataṃ pañcakaṃ cānyaṣaṭkaṃ ||


catvāro pañcakonyaṃ punar api caturaṃ stattvato maṇḍaledaṃ ||


saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || (fol. 1v1–8)


«End: »


mohanī ||


trailikyamohanī syāṃmi ripukuladahanī bhañjanī sarvabighi bhūtapretāpiśācā bhayasukhaharaṇī


dhvaṃsinī dākinīnāṃ ||


rakṣābhūtā narāṇāṃ śivasakalamukhā sarvvamaṅgalyayuktā


sā devī mohanīyaṃ tripaṭhagatiyutā sarvvasaṃparttidāyu || || (!)


svāna ||


namostu tasmai gaṇanāyakāya


bighnānkaṃ tasya susiddhidāya |


tripurāntakasyāntakasaṃharāya


gajānanāyāṃ ca gaṇeśvarāya || ||


svānamālakostā viya || astramantrana bali thvaya || nośiya || || bali bhāka rūya ||


sākṣi thāya || || (fol. 22v2–7)


«Colophon:»


iti śrī3 gaṇeśapūjāpaddhati || || śrī3 anantavratayā gaṇeśapūjāvidhi saṃpūrṇa yāṅā juro || ||


śubham astu sarvvadāḥ || (!) (fol. 22v7–8)


Microfilm Details

Reel No. A 241/6

Date of Filming 27-01-1972

Exposures 87

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-09-2013

Bibliography