A 241-9 Niśābalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 241/9
Title: Niśābalyarcanavidhi
Dimensions: 31 x 17 cm x 46 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/729
Remarks:



Reel No. A 241/9

Inventory No. 47889

Title Niśābalyarcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 17.0 cm

Binding Hole(s)

Folios 46

Lines per Page 11

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King Jaya - Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/729


Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrī mahāgaṇeśāya namaḥ ||


śrīśrīgurupādukebhyo namaḥ || ||


(a)thaniśibalyārccana likhyate || || rāṭrijāga mūmālakuhnu || || bariviyavidhi juro || || brāhmaṇa ācāryana


nehmāsyaṃnaṃ purucche hnavana coṅāva || sanyalavetaṅāva || || nehmāsyanaṃ vāthayāva napāṃ


bali viya || || kvathoṇḍābalipāṭa 13 || bhevata 1 digabalite || maṇḍapa ṅūyake || || patavāsana coya ||


bali coya || || arghapātrate || || yajamāna puṣpabhājana yācake || || adyādi || vākya || sūryārgha ||


mānavagotra yajamānasya śrī3jayabhūpatīndramallavarmmaṇaḥ śrī3 sveṣṭadevatāprītyarthaṃ pāṣāṇa


nimmitaprāsādopari śrīśrī umāmaheśvarasthāpana sahasrāhuti ahorātrayajñe niśibalyārccanapūñā


kattuṃ kulamārttandabhairavāya rghaṃ namaḥ puṣpaṃ namaḥ || || (fol. 1v1–10)


«End: »


pūrvaṃ dakṣiṇapaścimorttaradiśā(!) sarvvādi vāme sthitā


kṣatreśo vaṭubhūtadurggatahataṃ heraṃbanāthāya ca |


śmaśāneśvaram ādidevavapuḥ sokādidoṣaprabhā


nityānandanayai namāmi satataṃ balyādipūjāvidhiḥ || ||


yathā vāṇaprahārānāṃtyādi (!) || || tarppaṇa || || samaya cchoya || || ekāneka || || ambe pūrvva || ||


balivisarjana || || bali cchoya || thāya thāyasa || digabali jajñamaṇḍapaṅoyakaṃ hole || || thvanali


purucchesa hotā ācāryasyaṃ triyāñjali cchoya || || hotāna āhuti viya 108 || || smayacepana thiya ||


svadhana || tarppaṇa yāya || || (fol. 46r2–9)


«Colophon:»


thvate niśiyā vidhi samāptaḥ || (fol. 46r9)


Microfilm Details

Reel No. A 241/9

Date of Filming 27-01-1972

Exposures 50

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-09-2013

Bibliography