A 244-10 Bālāpūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/10
Title: Bālāpūjāpaddhati
Dimensions: 28 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/78
Remarks:



Reel No. A 0244/10

Inventory No. 6127

Title Bālāpūjāpaddhati

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.0 cm

Binding Hole(s)

Folios 1

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

under the word rāma.


Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/78

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||

ṣaḍākṣara(!)maṃtrasya rudraṛṣir gāyatrīchanda mama abhīṣṭārthe jape viniyogaḥ || ||

hriṃ hrīṃ hraṃ hraṃ hrauṃ hraḥ || pratyahaṃ aṣṭottarasahasraṃ japet | amukasya prāṇā gatā iti vadet ||

|| oṃ || || asya śrīmṛtyuharalāṃgalamaṃtrasya kālāgnirudraṛṣir yamo devatā anuṣṭupchandaḥ aham eva kāla iti bījaṃ

nāhaṃ kālasyeti śaktiḥ mṛtyupasthāne jape viniyogaḥ || (fol. 1v1–4)


«End: »


sakṛn maṃtraṃ japet | gāyatryaṣṭottarasahasraphalaṃ labhet || aṣṭabrāhmaṇabhojanaṃ dadyāt yaḥ kaścin na dadāti

śvetakuṣṭī bhavati dīyamāno yon a gṛhṇāti sa andho bhavati mṛtyor āgamane ṣaṭsahasramantrajapena nāśo bhavati ||

anena maṃtreṇa brahmaviṣṇurudrāḥ prasannā bhavanti rudralokaprāptir bhavati || || oṃ || || aiṁ klīṃ

ucchiṣṭacāṇḍālinī devī mahāpi(śā)cinī thaḥ ṭhaḥ ṭhaḥ svāhā || oṃ parorajase sāvadoṃ || || śubham astu || || (fol. 1v7–2r3)


«Colophon:» x


Microfilm Details

Reel No. A 0244/10

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 03-12-2013

Bibliography