A 244-11 Bālāmantranyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/11
Title: Bālāmantranyāsa
Dimensions: 17 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2150
Remarks:


Reel No. A 0244/11

Inventory No. 6094

Title Bālāmantranyāsa

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 12.0 cm

Binding Hole(s)

Folios 3

Lines per Page 11

Foliation none.


Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2150


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namḥ ||


asya śrībālāparameśvarīdevatāmaṃtrasya dakṣiṇāmūrtti(r ṛṣiḥ) anuṣṭup chandāḥ(!) bālāparameśvarī


devatā aiṁ bījaṃ klīṃ kīlakaṃ sauṃ śaktiḥ mama caturvargasiddhyarthe jape viniyogaḥ


dakṣiṇāmūrttiṛṣaye namaḥ śirasi anuṣṭup chandase namaḥ mukhe bālāparameśvarīdevatāyai namaḥ


hṛdi aiṃ bījāya namaḥ guhye klīṃ kīla(kā)yai namaḥ pādayoḥ sauṃ śaktaye namaḥ sarvāṅge ||


(exp. 2:1–8)


«End: »

ītī (!) dhyātvā manasopacāraiḥ saṃpūjya laṃ pṛthīvyātmakaṃ gandhaṃ samarapayāmī (!)

haṃ ākāśātmakaṃ puṣpaṃ samarpayāmaḥ yaṃ vāyvyātmakaṃ dhūpaṃ samarpayāmi raṃ tejātmakaṃ

dīpaṃ samarpayāma vaṃ amṛtātmakaṃ naivedyaṃ samarapayāmaḥ(!) daśavāraṃ mantrajapam kurīyāt (!)

punaḥ rīṣyādī (!) nyāsadhyānādī kratvā (!) guhyāti guhyagatyātavaṃ(!) grahāṇāsma (!)

kṛtaṃ sīdhīra (!) bhavatu me deva tvatprasādān mayā sthīrā īti maṃtreṇa japaṃ guruve (!) nivedya guṃ gurubhyo namaḥ (exp. 5b2–6t1)




«Colophon:»


Microfilm Details

Reel No. A 0244/11

Date of Filming not indicated

Exposures 7

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 03-12-2013

Bibliography