A 244-12 Brahmāyaṇīniśābalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/12
Title: Brahmāyaṇīniśābalyarcanavidhi
Dimensions: 28 x 11 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/767
Remarks:



Reel No. A 0244/12

Inventory No. 12932

Title Brahmāyaṇῑniśābalyarcanavidhi

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 11.0 cm

Binding Hole(s)

Folios 88

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.


Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/767

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ || śrīgurubhyo namaḥ || ||


atha pana || titā śrī3 brahmāyaṇīyāgajura chāyāniśibalyārccana likhyate ||

baliviya vidhi || || brāhmaṇa ācāryyana nehmaṃ sena bali viya || sani veta ṅāva || ||

nehmaṃ syanaṃ vothayāva napāṃ bali viya || || kvathoṇḍābalipāta || bhevata 1 digabalina maṇḍapa ṅūyake || ||

paṭavāsana coya || bali voya || arghapātra taya || || yajamāna puṣpabhājana yācake || adyādi || vākya ||

mānavagotra yajamānyā śrī2 viśvalakṣmīdevyā śrī2 brahmāṇī devyā jīrṇoddhāra prāsādopari

śuvarṇakalaśadhvajāvarohana bhairavāgni sahasrāhuti yajñe niśibalyārccana nimityarthaṃ karttuṃ

puṣpabhājanaṃ samarpayāmi || (fol. 1v1–2r1)


«End: »


vaiṣṇavī viṣṇumāyāñca daityadurggāntanāśinī |


haritaśyāmavarṇāṅgī garuḍoparisaṃsthitā ||


śaṃkhacakragadāhastā caturbāhuvibhūṣitā ||


ratnajvālā mahākrīḍā nānā ratnavibhūṣitā ||


haripuṣpañ ca gandhañ ca sadā harita dhāriṇī ||


svargge martte ca pātāle sthitirūpeṇa saṃsthitā ||


aṭṭahāsamahākṣetre kadamva (fol. 88v3–7)


«Colophon:» x


Microfilm Details

Reel No. A 0244/12

Date of Filming not indicated

Exposures 92

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 04-12-2013

Bibliography