A 244-14 Brahmāṇīkalaśāropaṇakarmabalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/14
Title: Brahmāṇīkalaśāropaṇakarmabalyarcanavidhi
Dimensions: 28.5 x 11 cm x 77 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/747
Remarks:


Reel No. A 0244/14

Inventory No. 12553

Title Brahmāṇῑkalaśāropaṇakarmabalyarcanavidhi

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 11.0 cm

Binding Hole(s)

Folios 77

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.


Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/747

Manuscript Features

On the cover-leaf is written; bhaṣmapravāhavidhi patra 60 .

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīmahā(ga)ṇeśāya namaḥ ||


śrīgurubhyo namaḥ || atha panātiyā śrī3 brahmāyaṇīyā gajulikāccyāyākarmmabaliviyavidhiḥ || ||


yajamāna puṣpabhajana yācake || adyādi vākya || mānavagotra yajamānyā śrī2 viśvalakmṣīdevyā śrī2


brahmāyaṇīdevyā jīrṇōddhāra prāsādopari suvarṇakalaśadhvajāvarohaṇa bhairavāgni sahasrāhuti


yajñe karmabalyārccanakarttuṃ pu(ṣpabhājanaṃ samarpayāmi )



śrī saṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā


sṛṣṭiṃ nyāyacatuṣkaṃ akulakulagataṃ pañcakañ cānyaṣaṭkaṃ ||


catvāro pañcakonyaṃ punar api caturaṃ tattvato maṇḍaledaṃ ||


saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaḥ (!) || (fol. 1v1–2r1)


«End: »


ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpāitmikā ||


jñānecchā bahurā (!) tathā hariharau brahmāmarīcitrayam ||


bhāsvad bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||


candrārkau ca marīciṣaṭkam amalam māṃ pātu nityaṃ śrīkujaḥ ||


mohanī svānako kāya mohanīn te cake || yajamāna ādina svāna viya mālako staāṃ ||


maṇḍala ṅoya || sākṣī thāya || balivisarjana yāya || || bali taya kalacchoya ||


thava thava thāyasa cchoya || (fol. 77r6–77v6)


«Colophon:»


iti panātiyā śrīśrīśrī brahmāyaṇīyā gajuli cchāya karma valyārccaṇavidhi samātaḥ || || śubham astu sarvvadā || || || (fol. 77v6–7)


Microfilm Details

Reel No. A 0244/14

Date of Filming not indicated

Exposures 83

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 04-12-2013

Bibliography