A 244-19 Bhīmasenapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/19
Title: Bhīmasenapūjāvidhi
Dimensions: 14 x 7 cm x 28 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7165
Remarks:



Reel No. A 0244/19

Inventory No. 11443

Title Bhῑmasenapūjāvidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 14.0 x 7.0 cm

Binding Hole(s)

Folios 20

Lines per Page 10

Foliation none.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7165


Manuscript Features

Excerpts

«Beginning: »


/// mathā aiṁ yonimudrā darśayet || || snāna candana sindhūra nānā puṣpa yajñopavīta || || thana


gāyatrīna pūjā || ▒ tripurādevī vidmahe klīṁ kāmeśvarī dhīmahi tanno klinna pracodayāt || || aiṁ hrīṁ +


samastaprakaṭaguptatanasaṃpradāyakulakaulinīgarbharahasyarasyātirahasyaparāyanarahasyayoginī


śrīpādukebhyo namaḥ || yonimudrā darśayet || (exp. 3t 1–5)


«End: »


|| hsauḥṁ sadāśivapretāsanāya namaḥ || aiṁ kāmarupīṭhāsanāya namaḥ || klīṁ pūrṇāgiripīṭhāsanāya


namaḥ || sauḥṃ jālandhalapīṭhāsanāya namaḥ || aiṁ klīṃ sauṃḥ mahābhartārike udyānapīṭhāsanāya


namaḥ || dhyāna ||


aiṁ 5 māṇikyapratimāruṇāṃ trinayanī camndrārkacūḍāṃ parāṃ ||


hastābjair dadhatīṃ savāsanaparāṃ pāśāṃkuśau bibhratīṃ |


raktakṣomaviyojitāṃ suvadanāṃ hṛdpaṃkaje saṃsthitāṃ || (exp. 29b1–5)


«Colophon:» x


Microfilm Details

Reel No. A 0244/19

Date of Filming not indicated

Exposures 30

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 09-12-2013

Bibliography