A 244-1 Bālātripurānyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/1
Title: Bālātripurānyāsa
Dimensions: 15.5 x 7 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2136
Remarks: continuation from A 243/44



Reel No. A 0244/01

Inventory No. 6209

Title Bālātripurānyāsa

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 15.5 x 7.0 cm

Binding Hole(s)

Folios 10

Lines per Page 6

Foliation figures is in the upper left and lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2136


Manuscript Features

Missing folios: 1v, 9r–9v


Excerpts

«Beginning: »



śrīgaṇeśāya namaḥ ||


pṛthvītyāsanaṃ || svavāme viṃdutrikoṇavṛttaṣaṭkoṇacaturasramaṇḍalaṃ kṛṭvā || hrīṃ ādhāraśaktaye


namaḥ || tatrāstrakṣālitamādhāraṃ saṃsthāpya | aiṁ maṃ dharmaprada (da)śakalātmane


agnimaṇḍalāya śrībālātripurasundaryāḥ kalaśāya namaḥ || tatra astrāya phaṭ | iti sukalaśaṃ


saṃsthāpya | (fol. 1r1–6)


«End: »


mālāṃ mastake nidhāya ṛṣ〉ādi ṣaḍaṇgaṃ kṛṭvā | paṃcamudrābhi namaskṛtya |


guhyātiguhyagoptrī tvaṃ gṛhāṇāsmat kṛtaṃ japam |


siddhir bhavatu me devi tvatprasādān maheśvari |


anena śrībālātripurasuṃdarīmaṃtrajapena bālātripurasuṃdarīdevatā prīyatāṃ na mama ||


klīṃ

tvaṃ māle sarvadevānāṃ prītidā śubhadā bhava |


śubhaṃ kuruṣva me bhadre yaśo vīryaṃ ca sarvadā ||


paṃcopacāraiḥ saṃpūjya mālāṃ guhyantare nidhāya | astrāyapha(ṭ) ityanena kalaśaṃ āsanaṃ


visṛjya | iti stra stotrapāṭhādikaṃ kṛṭvā || ❁ ❁ ❁ (fol. 10v4–11r5)


«Colophon:»x


Microfilm Details

Reel No. A 0244/01

Date of Filming not indicated

Exposures 13

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 27-11-2013

Bibliography