A 244-20 Bhuvaneśvar(ī)vivaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/20
Title: Bhuvaneśvar[ī]vivaraṇa
Dimensions: 22 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/195
Remarks:



Reel No. A 0244/20

Inventory No. 12024

Title Bhuvaneśvarῑvivaraṇa

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.5 cm

Binding Hole(s)

Folios 4

Lines per Page 9

Foliation irregular, figures is in upper left-hand and lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


atha bhuvaneśvarīvivaraṇaṃ likhyate ||


ghanavartmakṛṣṇagati śāṃtiviṃdubhiḥ

kathitaḥ paraprakṛtivācako manuḥ ||

duritāpaho ‘rtha sukhadharmamokṣado

bhajatām aśeṣajanaraṃjanakṣamaḥ ||


asyārthaḥ ghanavartma ākāśabījaṃ hakāraḥ kṛṣṇagatiḥ | vahniḥ rakāraḥ | viṃdubhiḥ

arddhacandrasahitaḥ paraprakṛtiḥ || evaṃ hakārarephaikāraviṃdubhiḥ ekākṣarī bhuvaneśvarī jātā ||


(fol. 1v1–6)


«End: »


karpūrāgarusaṃyuktaṃ kuṃkumaṃ sādhusādhitaṃ ||


gṛhīṭvā tilakaṃ kuryād rājñāṃ vaśyam anuttamam ||


śālipiṣṭatrimadhukṛtena puttalīṃ kṛṭvā prāṇapratiṣṭhāṃ kṛṭvā spṛṣṭvā mūlamantraṃ japitvā ravivāre


bhakṣayet || rājānaṃ nārīṃ naraṃ vā vaśam ānayet || kaṃṭhamātre jale sthitvā toyagataṃ raviṃ


vīkṣya trisahasraṃ japitvā iṣṭāṃ kanyāṃ labhet || phalakādiṣu bhasmanā hrīṁkāraṃ likhitvā


sādhyanāma likhitvā prāṇapratiṣṭhāpūrvakaṃ mūlaṃ japitvā gurviṇīṃ darśayet || tatkāle sukhaṃ sūyet


|| (exp. 5b5–6:2)


«Colophon:»


iti bhuvaneśvorī maṃtraṃ samāptaṃ || (exp. 6:2)


Microfilm Details

Reel No. A 0244/20

Date of Filming not indicated

Exposures 7

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 11-12-2013

Bibliography