A 244-26 Bhairavāgniyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/26
Title: Bhairavāgniyajñavidhi
Dimensions: 18.5 x 7.5 cm x 70 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6159
Remarks:



Reel No. A 0244/26

Inventory No. 9370

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 7.5 cm

Binding Hole(s)

Folios 70

Lines per Page 17

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6159

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrī3 gaṇeśāya ||


śrī3 mahābhairavāya || ❖ tataḥ bhairavāgniyajñavidhi liṣyatet || || yajamāṇena puṣpabhājanaṃ ||


tritatvācamya || pūjābhalathiyakā o taya || adya vākya || yathādevasya stotraṃ pathet ||


siddhir astu kriyārambhetyādi || yathā vāna prahārāṇātyādi || yajamānasya puṣpabhājanaṃ


sa(ma)rpayāmi || || kamaṇḍalapuṣpabhājanaṃ ācāryya sa(ma)rpayāmi || pūjā bhala o hlāya || ||


tataḥ karmārambhanaṃ || || (exp. 3A)


«End: »


kāli varā mahāvidyā ṣodaśī bhuvaneśvarī


bhairavī chinnamastā ca dhumrā vidyāvatī tathā


bagalā siddhividyā ca mātaṅgī kamalāntikā |


ekādaśamahādevī mahāvidyā prakīrttitāḥ || 12 || (exp. 69b3–11)




«Colophon:»


iti śrīdarppaṇaśikhāyāṃ siddhisāgarasaṅgrahe caturāśītir sahasre devyāstakaṃ samāptaḥ ||


iti devyāstaka || || (exp. 69b11–16) last seven exposures contains list of the Bhairavāgniśirāhutiyajñavidhi .



Microfilm Details

Reel No. A 0244/26

Date of Filming not indicated

Exposures 77

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-12-2013

Bibliography