A 244-27 Bhairavārcanasaṃbandhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/27
Title: Bhairavārcanasaṃbandhi
Dimensions: 25 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6187
Remarks:



Reel No. A 0244/27

Inventory No. 9423

Title Bhairavārcanasaṃgraha

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 10

Lines per Page 12

Foliation irregular foliation; figures is in upper left-hand and lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6187

Manuscript Features

Excerpts

«Beginning: »


/// lakavacasyāsya śrīvīravetālaṛṣir anuṣṭup chandaḥ bhūtanātho devatā ḍākinī śākinī śakti


sarvvārthamaṃtrasiddhaye viniyogaḥ || ||


sādhanā vīrakavacaṃ na jānāmi maheśvara ||

kathaṃ mantravidhiṃ kṛtvā īśvaratvāṃ mayā prabhu || ||



śrī ānandadevovāca ||


kavacaṃ śṛṇu pārvatyā mahā ākālarūpini ||


vīradhvaja vāmahaste dāhinā pātrahastake ||


tat devo bhojaya nityaṃ sūrāmāṃsāratapriya ||


mahākālarūpā ca kālarūpātra dhīmatā || (!) (exp. 2t1–6)


|| śrīgaṇeśāya namaḥ || śrībhairavamaṃtraḥ || oṃ krīṁ krīṁ kraṃ ṭhaṃ klauṃ klauṃ phaṭ svāhāḥ || ||


krīyā 2 japa 125000 kīje homa kīje || ḍoḍā logaḥ supārī pānakī bīḍīsu lapeṭī homa kīje kāmīkīmūrata


siṃdurakī bhairu kīje || nīkaramuḍā āge homakīje śatruko nāśa hogā mitrasu mīlāpa hove ||(exp. 3b1–4)



śrīgaṇeśāya namaḥ mārkaṃḍeya uvāca


bhagavan pramathādhīśa śivatulyaparākramaḥ ||


pūrvam uktas tvayā mamtro bhairavasya mahātmanaḥ 1


idānīṃ śrotum icchāmi tasya stotram anuttamaṃ


tatkenoktaṃ purā stotraṃ bhairavasya mahātmanaḥ 2 (exp. 6b1–3)


<< kālabhairavāṣṭakastotra etc .. >>


śrīgaṇeśāya namaḥ ||


śrībhairavāya namaḥ ||


śrītīkṣṇadmṣṭṛeti prārthanā bhairavasya ||


yaṃ yaṃ yaṃ yakṣarūpa daśadiśi vaśitaṃ bhūmikaṃpāyamānaṃ ||


saṃ saṃ saṃhārimūrtti śiraśimukuṭajaṭāśekharaṃ candrabimbam ||


daṃ daṃ daṃ dīrghakāyaṃ vikṛtanakhamukhaṃ ūrdhvaromaṃ karālaṃ ||


paṃ paṃ paṃ pāpanāśaṃ praṇamata satataṃ bhairavaṃ kṣetrapālaṃ || 1 || (exp. 12t1–6)


«End: »


❖ śrīgaṇeśāya namaḥ ||

atha sāvare svarṇākarṣaṇabhairavamaṃtraḥ ||

kālabhairavakapilajaṭātuma khelo bhairava rātidina cauhadā dekhā bhairava tumārā

rūpa khecale guggulakā dhūpa bharī sabhāme sumaro tohya dekhata najarabhara mohya

kālāpīlātotalā tīno vase kapāla mohinī maṃtra narasiṃhakā kālī viṃdī de mohya guru

kī śakti meri bhakti phuro maṃtra śriya uvāca || dvādaśādhika 112 śatākṣaro maṃtraḥ ||


paṃcaśatādhika ekādaśasahasraṃ 110005000riṣṭabīla mālayā japa iti || ||


atha taṃtrāṃtarasthaṃ svarṇākarṣaṇabhairavo devatā hrīṁ bījaṃ svāhā śaktiḥ (exp. 13b1–7)


«Colophon:»


iti ///caṃḍeśvarī (tantre) mohinīśvarasaṃvāde śrīvetālakavacaṃ samāptaṃ || (exp. 3t8–9)



Microfilm Details

Reel No. A 0244/27

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 16-12-2013

Bibliography