A 244-28 Bhairavotsavavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/28
Title: Bhairavotsavavidhi
Dimensions: 30.5 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2405
Remarks:


Reel No. A 0244/28

Inventory No. 9628

Title Bhairavotsavavidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 12.5 cm

Binding Hole(s)

Folios 4

Lines per Page 11

Foliation figures on the verso, is in upper left-hand margin and lower right-hand margin under the word rāma.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2405

Manuscript Features

Excerpts

«Beginning: »


śrīmahāgaṇādhipataye namaḥ ||


devyuvāca ||


deveśa śrotum ichāmi bhairavṇāṃ mahātmanām |


yātrāyās tu samutpattiṃ pratiṣṭhārcanasaṃyutām ||


mahotsavavidhānañca samayācāranirṇayam |


guṇākṛtitve bījañ ca teṣāṃ kathaya śaṃkara ||


śrīsadāśiva uvāca ||


āsīt kṛtayuge kaścid dānavendro mahābalaḥ ||


bajradraṃṣṭra iti khyāto brahmaṇo varadarpitaḥ ||


sa kṛtvā svavaśān sarvān daityadānavarākṣasān |


mahotsāhasamāyukto mahendrasya jigīṣayā ||


akṣauhiṇīsahasreṇa jagāma tridaśālayam | (fol. 1v1–4)


«End: »


sthāpayed bhairavaṃ dhīmān aiśānyāṃ bhavanāṅgaṇe ||


bahir vā sthāpanīyo sau dhāmagrāmādi sammukhaḥ ||


taddakṣabhāge dhāmam syād evaṃ vā viniveśayet ||


āmnāyato gṛhāder vā digvirodhe nupattitaḥ |


citrātmikāṃ tad anyāṃ vā mūrttipṛsṭhādike nyāset ||


evaṃ vaḥ kurvate ye tu varṣe varṣe mahotsavaṃ


teṣāṃ satatam ānando jayate nātra saṃśayaḥ ||


puṇyaṃ yaśaḥ śriyaṃ prajñāṃ dīrgham āyuś ca santatīm ||


ārogyaṃ vijayaṃ svargaṃ labhante bhairavārcanāt ||


bhairaveṣu ca tēpteṣu tṛptāḥ syuḥ sarvadevatāḥ ||


pitaraś cāpi tṛpyante sarvabhūtagaṇā api ||


yasmākaṃ utsavo yantu yasmin deśe pravartate ||


sa deśaḥ sarvadaivasyān nānotsavasamanvitaḥ ||


śrīsadāśiva uvāca ||


ityājñāpya jagaddhātrī bhairavān bhīmavikramān |


parivāragaṇaiḥ sarddhaṃ tatraivāntaradhīyata || || (fol. 3v7–4r2)


«Colophon:»


iti śrīhāhārāvatamntroktabhairaotsavavidhiḥ saṃpūrṇaḥ || || || || || || || || (fol. 4r2)


Microfilm Details

Reel No. A 0244/28

Date of Filming not indicated

Exposures 5

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 16-12-2013

Bibliography