A 244-2 Bālāpaṭala

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/2
Title: Bālāpaṭala
Dimensions: 16 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2141
Remarks:



Reel No. A 0244/02

Inventory No. 6117

Title Bālāpaṭala

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 10.0 cm

Binding Hole(s)

Folios 6

Lines per Page 9

Foliation figures is in lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2141


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ


deva deva maheśāni yadyahaṃ preyasāṃprataṃ (!)


paṭalaṃ bāladevyāstvaṃ ++++++rāya | 1


īśvara uvāca


athātaḥ saṃpravakṣyāmi devi ++tamottamaṃ


yena vijñānamātreṇa sādhako bhairavo bhavet 2


maṃtroddhāraṃ pravakṣyāmi yathāvacchṛṇu sādaraṃ |


++dbhavaṃ prathamaṃ proktaṃ dvitīyaṃ kāmarājakaṃ 3


tṛtīyaṃ raktabījaṃ syān maṃtroddhāraḥ prakīrttitaḥ (fol. 1v1–7)



«End: »


atha tilakaṃ ca pravakṣyāmi kṛtvā yena vaśaṃ nayet


karpūraṃ kathirorāṇi (!) samabhāgāni kalpayet 56


caturbhāgā ca japalāṃesīlāvalirocanāt (!)


kuṃkumaṃ samabhāgaṃ syāt triśigaṃ caṃdanaṃ malaṃ 57


agaru navabhāgaṃ syād iti bhāgā krameṇa tu


hīnāhī kanyayā piṣṭam etat sarvaṃ sumantritaṃ 59


ādāya tilakaṃ bhāle kuryād bhūtapatir narāt


banitāmadagarvādyā madonmattāmalaṃ gajān 59


siddhān vyāghrān mahāsarpān bhūtavetālarākṣasān


darśanād devavaśaye tilakaṃ sādhayen naraḥ 60


etyeṣa paṭalo guhyo mamtrarājamayo dhruvaṃ


sarvataṃtraikasarvasvaṃ gopanīyaṃ mumukṣubhiḥ 61 (fol. 6r6–6v4)



«Colophon:»


iti śrīrudrayāmale bālāpaṭala (!) saṃpūrṇam || || || (fol. 6v4–5)



Microfilm Details

Reel No. A 0244/02

Date of Filming not indicated

Exposures 9

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 27-11-2013

Bibliography