A 244-30 Bhairavāgniyajñavidhānapīṭhapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/30
Title: Bhairavāgniyajñavidhānapīṭhapūjā
Dimensions: 32 x 9.5 cm x 159 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1323
Remarks:



Reel No. A 0244/30

Inventory No. 9326

Title Bhairavāgniyajñavidhānapῑṭhapūjā

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 9.5 cm

Binding Hole(s)

Folios 159

Lines per Page 7

Foliation 51–209; figures is in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1323

Manuscript Features

Excerpts

«Beginning: »


❖ oṃ namaḥ śrīmahābhairavāya ||


atha bhairavāgnidinayajñavidhir likhyate ||


yajamāna puṣpabhājana || oṃ adyādi || vākya ||


śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā ||


sṛṣṭiṃ nyāyacatuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ ||


catvāraḥ pañcakonyaṃ punar api caturaṃ tattvato maṇḍalena ||


saṃsṛṣṭaṃ yena tasmai namati guruvaraṃ bhairavaṃ śrīkujeśaṃ || ||



syāmā raktā trinetrā stanabharanamitā mattamātaṅgagāmī ||


bimbosṭhī cārunetrā pṛthutara jaghanā mekhalāratnaśobhe ||


devāṅge vastraśobhe varavarakusume barbare keśabhāle ||


sā me śrīkubjikākhyā vitaratu tarasā jñānadivyaughamoghaḥ || || (fol. 1v1–6)


«End: »


atra gandhādi || śāntir astu || puṣṭir astu || supratiṣṭhā varadā bhavantu || visarjjanaṃ || kaṁ astrāya


phaṭ || tāmbūlādi || iti kalaṃkapūjā || || kalaṃkacchoya || || kaumārīsa || ekāneka || ambepūrva ||


kuhmalapūjāyā yajamānastaṃ svāna viya || kuhmalapūjā visarjanaṃ || ||


sarvamaṅgalamāṅgalye śive sarvārthasādhike ||


śaraṇye tryambike gauri nārāyaṇi namo stu te || ||


sākṣī thāya || || thvate kaumārīyāvidhi || || caturthīkuhnu paṃcopacārapūjā yāya devasake || ||


dhvajāko kāya || || iti caturthīyā vidhiḥ || || (fol. 209v2–7)



«Colophon:»


iti bhairavāgniyajñavidhānapiṭhipūjā yavodaka cakrorddhāra bhairavayajñakalaśārcanavidhiḥ samāpta


|| (fol. 209v7)


Microfilm Details

Reel No. A 0244/30

Date of Filming not indicated

Exposures 171

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-12-2013

Bibliography