A 244-31 Bhairavāgniyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/31
Title: Bhairavāgniyajñavidhi
Dimensions: 26 x 10 cm x 36 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7815
Remarks:



Reel No. A 0244/31

Inventory No. 9372

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 10.0 cm

Binding Hole(s)

Folios 36

Lines per Page 26

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7815

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāye namaḥ


atha bhairavāgniyajña(vi)dhi liṣite sūryārghaṃ gurunamaskāra (a)khaṇḍamaṇḍalākāraṃ tyādi oṃ jūṁ


saḥ astrāya (phaṭ) karaśodhanaṃ jūṃ saḥ aṃguṣthābhyāṃ namaḥ jūṃ saḥ tarja(nī)bhyāṃ namaḥ jūṃ


saḥ madhyamābhyāṃ namaḥ || jūṃ saḥ anāmikābhyāṃ namaḥ jūṃ saḥ kaniṣṭhikābhyāṃ namaḥ jūṃ


saḥ astrāya phaṭ evaṃ hṛdayādi (exp. 2:1–7)


«End: »


suprītā sarvadevā havi sakalayutā agnimukhyātibhaktyā


hutvā purṇā subhārye sakala śubhadayā śāntikaṃ puṣṭi yasyā


santoṣā tasya sarvaṃ abhimata varadā sarvasiddhiṃ dadāti


tān devīṃ naumi bhaktyā sakalasuragaṇā yajñarūpī (!) namo stu ||


asmat mantrārtha asntutyādi sarvaṃ kubjikārago (!) draṣṭavyam śubhm


❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (exp. 19B12–19)



«Colophon:»


iti bhairavāgniseṣāhuti saṃpūrṇaḥ śubhaṃm ❁ iti śrīsamvat 1931 sāla mitri māgha vadi 2 roja 2 thva


khuhnu gvaladeśa bhatkunī ṭola dhvākāccheyā karmmācārya meheramānana svahastena bhairavāgni


paddhati sidhayekaṃ coyā julo sunānaṃ lobhapāpayātasā pañcamahāpātaka lāi julo śubham astu


sarvadā || (exp. 19B20–27)


Microfilm Details

Reel No. A 0244/31

Date of Filming not indicated

Exposures 39

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-12-2013

Bibliography