A 244-3 Bālācatuḥṣaṣṭyupacārapūjana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/3
Title: Bālācatuḥṣaṣṭyupacārapūjana
Dimensions: 24.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2153
Remarks:


Reel No. A 0244/03

Inventory No. 5965

Title Bālācatuḥṣaṣṭyupacārapūjana

Remarks

Author

Subject Tantra

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Binding Hole(s)

Folios 3

Lines per Page 10

Foliation none

Scribe

Illustrations:

Date of Copying (NS) 864

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2153

Manuscript Features

Excerpts

«Beginning: »


śrīḥ


atha śrīparadevatāyāś catuḥṣaṣṭthir upacārān ācaret


teṣv aśakyānāṃ bhāvanayā sāmānyārghodakāt kiṃcit aṃbācaraṇāmbujerpaṇabudhyā pātrāntare


nikṣipet puṣpākṣatān vā samarpayet | bhūṣāropaṇābhyaṃgarūpam upacāradvayam api


maṇḍapāṃtaram eva bhāvanīyam | majjanādiṣu tathā darśanāt | aucityāc ca | anayor


maṇḍapādiśabdasya mantrāvayavatvena praveśo na saṃbhavati | anuktatvāt | (exp. 2t1–4)


«End: »


aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥṁ śrībālāśrīpādukāṃ pūjayāmi nmas tarpayāmi nama iti


tattvamudrāsaṃdaṣṭrārrdrakamūlakādi sakalagṛhītaviśeṣārghavindusahārpitair dakṣakaropātta


kusumākṣataiḥ śrīdevīṃ vindusthāne triḥ saṃtarpayet 64 iti śrībālācatuṣpathyupacārapūjanaṃ


anenaiva prakāreṇāvaraṇadevatānām api tarpaṇam



śrīvedāṅgāṣṭakasaṃmitābdavilasan māghāṃtapakṣogata-


paṣṭārkāṣṭamavāsarāṅkitatithāvālokya mānaṃ niśi


rītyullāsitapātrayugmapuṭitaṃ lakṣaṃ madīyaṃ dhanaṃ


deyaṃ deyamiti pravan manusamo rājendratārāmaṇiḥ 1



rājyaśrīgarvagajat pariṇatimadhurasnigdhadehānurāgaśliṣṭā (na)


spaṣṭarāśipramuditadanujendrapracaṇḍīkṛtāṅgāmandravyaktoccakān sphītānudārākṛti


madhuramaṇīrāvasambhāvanīyaślokapravyaktapaṃktiḍitavitatakare


candrabhāle prasīda 1 (exp. 5:5–12)


«Colophon:» x


Microfilm Details

Reel No. A 0244/03

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-11-2013

Bibliography