A 244-5 Bālāpūjāprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/5
Title: Bālāpūjāprayoga
Dimensions: 15.5 x 8 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2137
Remarks:


Reel No. A 0244/05

Inventory No. 6133

Title Bālāpūjāprayoga

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.5 x 8.0 cm

Binding Hole(s)

Folios 50

Lines per Page 6

Foliation figures in lower right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2137


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśaṃ bhaje


atha bālāpaṭalo likhyate


atha bālāṃ pravalkṣyāmi maṃtrāṃ saṃsevyayā drutam (!)


bṛhaspatiḥ kluveraś ca jāyate vidyayā dhanaiḥ 1


dāmodaraś caṃdrayuktaḥm ādyaṃ vāgbījam īritam


vidhiṃ vā sarvaśāṃtīṃ(‥)du yuktaḥ kāmābhidaṃ param 2


saṃkarṣaṇavisargāḍhyo bhṛgus tārtīyam īritam


tribījā gaditā bālā jagattrayavimohinī


dakṣiṇāmūrttipaṃktiś ca muniśchaṃdaḥ kramāt smṛtam


devatā tripurā bālā madhyānte śaktibījake 4 (fol. 1v1–2r1)


«End: »


iti gaṇeśabaliḥ || iti baliṃ viracayya chāgādibalim api datvā gurudevyau dhyāyan


yathāśaktijapaṃ vidhāya punar api prāṇāyāma ṛṣyādikarāṅganyāsānantaraṃ


guhyātiguhyagoptrī tvaṃ gṛhāṇāsmat kṛtaṃ japam


siddhir bhavatu me devi tvatprasādān maheśvari ||


iti tejomayaṃ japaphalaṃ devīvāmahaste samarpya kavacasahasranāmastotrādi paṭhitvā īśāne


nirmālyena nirmālyavāsinyai namaḥ iti saṃpūjya || (fol. 51r6–51v6)


«Colophon:» x


Microfilm Details

Reel No. A 0244/05

Date of Filming not indicated

Exposures 55

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-11-2013

Bibliography